________________
-६.८१] छटुं सयं
२५१ 1553 ५७९) पंजरयसारियं माऊया अवणेह रइहराहिंतो।
वीसंभजंपियाइं एसा लोयम्मि पयडेइ ॥७९॥ 1761 ५८०) रक्खइ अणन्नहियो जीर्य पिव महुयरो पयत्तेण ।
दरणितदीविदाढग्गसच्छह मालईमउलं ॥८॥ N591 ५८१) पच्चग्गुव्विल्लदलुल्लसंतमयरंदपरिमलसुहाए ।
तं नत्थि कुंदलइयाएँ जं न भमरो महइ काउं ॥८१॥ यथा तद्वेलं न जानोमः कत्थ वच्चामो क्व बजामः । संजातलज्जतया तत्र स्थातुं नाशक्यतेत्यर्थः ॥५७८।।
५७९) शकटस्य । [पञ्जरकसारिकां मातरपनय रतिगृहात् । विस्रम्भजल्पितानि एषा लोके प्रकटयति ॥] गतार्था गाथा ॥५७९॥
५८०) हालस्य । [रक्षत्यनन्य हृदयो जोवितमिव मधुकरः प्रयस्नेन । ईषन्निर्गच्छवीपिदंष्ट्राग्रसदृशं मालतीमुकुलम् ॥] मालईमउलं भमरो . रक्खइ मालत मुकुलं भ्रमरो रक्षति । कीदृशः । अणन्नहियो अनन्यहदयः, तद्रक्षणैकतानमानसः । कीदृशं तत् । दरणितदीविदाढग्गसच्छह दरनिर्यद्वीपिदंष्ट्र प्रसदृशम् । किमिव रक्षति । जीयं पिव जीवितमिव । यथा हि जीवितं प्रयत्नेन रक्ष्यते तथाऽवधीरितेतरकुसुमसमृद्धिर्मधुकरो मालतीकुसुमं रक्षतीत्यर्थः । तत्प्रियताऽस्योक्ता भवतीति । दरं ईषत् । दीवी चित्रकः । सच्छहं सदृशम् । उपमालं कारः ॥५८०॥
५८१) वसन्तस्य । [प्रत्यग्रोद्वेल्लदलोल्लसन्मकरन्दपरिमलसुखायाः । तन्नास्ति कुन्दलतिकाया यन्न भ्रमरो वाञ्छत कर्तुम् ॥] तं नत्थि जं न भमरो काउं महइ तन्नास्ति यन्न भ्रमरः कर्तुं वाञ्छति, आलिङ्गनचुम्बनादिकम् । कस्याः । कुंदलइयाए कुन्दलतिकायाः। कथंभूतायाः । पच्चग्गुठिवल्लदलुल्लसंतमयरंदपरिमलसुहाए प्रत्यप्रोत्फुल्लदलोल्सन्मकरन्दपरिमलसुखायाः । यः किल प्रथमावतीर्णतारुण्याम् आलिङ्गनचुम्बनादिनाs१w. पंजरसारिअमत्ता ण णेसि किं एत्थ रइ०; २w. लोआण; ३w. जीवं पिक..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org