SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ छ8 सयं, २४५ W551 ५६४) सकयग्गहरहमुत्ताणियाणणा पियइ पियमुहविइण्णं । थोयत्थोयं रोसोसढं वे माणसिणी मइरं ॥६४॥ W578 ५६५) उबहइ नवतणंकुररोमंचपसाहियाइँ अंगाई । __ पाउसलच्छीए पउहरेहि पडिपिल्लि मो विंझो ॥६५॥ ५६४) अमर्षस्य । [सकचग्रहरभसोत्तानितानना पिबति प्रियमुखवितीर्णम् । स्तोकस्त किं रोषौषमिव मनस्विनी मदिराम् ।।] माणासणो महरं पियइ मनस्विनी मदिरां पिबति । कथंभूतो मदिराम् । पियमुह विइण्णं प्रियमुखवितीर्णाम् । कीदृशो सा पिपति । सकयग्गहरहसुत्ताणियाणणा सकचग्रहरभसोत्तानितानना । कथं पिबति । थोयत्थोयं स्तोकस्तोकम् इति क्रियाविशेषणम् । किमिव । रोसोसलं व रोषौषधमिव पिस्तीत्यर्थः । उत्प्रेक्षाऽलंकारः । परस्परं प्रियाणां गण्डूष पुरापानमिति वृद्धाचारः । कामिनी नायिका । समानप्रसादनोपायः ॥५६४॥ ५६५) हालस्य । [उद्वहति नवतृणाङ्कुररोमाञ्चप्रसाधितान्यङ्गानि । प्रावृइलक्ष्म्याः पयोधरैः प्रतिप्रेरितो विन्ध्यः ॥] विझो अंगाई उन्बहइ विन्ध्योऽङ्गान्युद्हति । कोदशानि । नवतणंकुररोमंचपसाहिया. नवतृणाङ्कुरा एव रोमाञ्चाः, तैः प्रसाधितानि । क दृशः । पाउस छोए पहरेडि पडिपिल्लि मो प्रावृड्लाम्याः पयोधरैर्मेधैः प्रतिप्रेरितः । यः प्रमदायाः पयोधरैः ( ! पयोधराभ्याम् ) अभ्याहन्यते सोऽनुरागयोगात् पुलकाङ्कुरं वहतीति । अवयवरूपकमलं कारः । ध्वनिकारमतेन पुनरयमेव रूपकध्वनिः । उत्प्रेक्षावयव इत्यन्ये । शृङ्गाराभासोऽयम् । स्थावरत्वाद्विन्ध्याचलस्य । तदुक्तम्- एकानुरागतिर्यक्स्थावरनिर्जीवकाश्रयो यः स्यात् । सोऽपि रसान्तरमिश्रः शङ्गाराभास एवासौ ।। ५६५ ।। १w. थाअं थोअं; २w. व उअ मणिणी मइरं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy