SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ [-५.४५ पंचमं सयं १९७.. w 526 ४४३) हसियं कवोलकहियं भमियमणकंतदेहलिपएसं। दिट्ठमणुच्छ्ढवयं एसो मग्गो कुलवहूणं ॥४३॥ W 752 ४४४) बे मग्गा धरणियले माणिणि माणुन्नयाण पुरिसाणं । __ अहवा पावंति सिरिं अहव भमंता समप्पंति ॥४४॥ W 606 ४४५) पैच्चूहमऊहावलिपरिमाससम्ससंतवत्ताणं । कमलाण रयणि विरमे जियलोयसिरी महमहेइ ॥४५॥ ४४३) बन्धुदत्तस्य । [हसितं कपोलकथितं भ्रमणमनाक्रान्तदेहलीप्रदेशम् । दृष्टमत्यक्तपदम् एष मार्गः कुलवधूनाम् ॥] एसो मग्गो कुलवहूर्ण एष मार्गः कुलवधूनाम् । कोऽसावित्याह । हसियं कवोलकहियं हसितं कपोलाभ्यां किंचिदुरपुलकाम्यां कथितम् । भमियमणिक्कंतदेह लिपएसं (भ्रमणम्) अनाक्रान्तदेहलीप्रदेशम् । दिट्ठमणुच्छुढवयं दृष्टं दर्शनम् अत्यक्तपदं, स्वपादाप्रदत्ता दृष्टिरित्यर्थः । उच्छूद्रं त्यक्तम् । स्वीया .. नायिका । शुचिपौराचाररता चरित्रशरणार्जवक्षमायुक्ता । त्रिविधा भवति स्वीया मुग्धा मध्या प्रगल्भा च (रुद्रट, १२, १७)॥४४३॥ ४४४) अन्ध्रलक्ष्म्याः । द्वौ मार्गों धरणीतले मानिनि मानोन्नतानां पुरुषाणाम् । अथवा प्राप्नुवन्ति श्रियम् अथवा भ्रमन्तः समाप्यन्ते ।।] गतार्था गाथा ॥४४४॥ ४४५) सातवाहनस्य । [रविमयूखावलिस्पर्शसमुच्छ्वसत्पत्राणाम् । कमलानां रजनीविरमे जोवलोकश्रोः गन्धेन प्रसरति ॥] कमलाण जियलोयसिरी महमहेइ कमलानां जीवलोकलक्ष्मीरधिका भवति । कदा। रयणिविरमे रजनीविरमे । किंभूतानां कमलानाम् । पच्चूहमऊहावलिपरिमाससमूससंतवत्ताणं दिनकरकिरणावलीपरामर्शोच्छ्वसत्पत्राणाम् । प्र तर अधिकशतेषु कमलेषु जोवलोकलक्ष्मीरधिकतरं भवतीत्यर्थः । पच्चूहो रविः । परामर्शः स्पर्शः ॥४४५|| १w, अइट्ठदंतं; २w. भमिअमणिकंतदेहलीदेस; ३w. दिट्ठमणुक्खित्तमुहं; ४w. पच्चूस; ५W. परिमलणसमूससंत; ६w. महम्महइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy