SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ - १.२० ] पढमं सयं W20 १८) अलिपसृशय विनिमीलियच्छ दे गंडपरिडंबणा पुलइयंग न उणो W21 १९) असमत्तमंडण चिय वच्च घरं से सकोउहल्लस्स । वोलाविहलहलयस्स पुत्ति चित्ते न लग्गिहिसि ॥ १९ ॥ W22 २०) आयरपणामिउहूं अघडियणासं असंगयणलाडं । वण्णग्धयतुप्पमुही ती परिउंबियं भरिमो ॥२०॥ २ . मुहय अम्ह ओवासं । चिराइस्सं || १८ || १८) गणस्य । [ अलीकप्रसुप्त विनिमीलिताक्ष प्रार्थये देहि सुभग ममावकाशम् । गण्डपरिचुम्बना पुलकिताङ्ग न पुनश्चिरायिष्यामि ॥ ] हे सुहय सुभग अलियपसुत्तय विणिमीलियच्छ अलीकप्रसुप्त विनिमीलिताक्ष । दे इति प्रार्थये देहि अम्ह ओवासं देहि अस्माकमवकाशम् । कदाचित् स्वभावशयित एव स्याद् इत्याह । गंडपरिउंबणापुलइयंग न उणो चिराइस्सं गण्डपरिचुम्बनापुलकिताङ्ग न पुनश्चिरायिष्यामि । क्षम्यतां स्खल्विदं मे प्रमादस्खलितम् इति । पुलकः सात्त्विको भावः । स्वीया नायिका प्रगल्भा || १८ || १९) वज्जर्षेः (वज्रर्षेः ? ) । [ असमाप्तमण्डनैव व्रज गृहं तस्य सकौतूहलस्य । अतिक्रान्त ( अतिक्रामित ) - औत्सुक्यस्य पुत्रि चित्ते न गिष्यसि ॥ ] कांचिदवलोकन कुतूहलिनि कान्ते प्रसाधनकृत विलम्बामम्बा शिक्षयन्ती इदमाह । से तस्य सकोउहल्लम्स सकौतुकस्य असमत्तमंडण च्चिय घरं वच्च असमाप्तमण्डनैव गृहं व्रज । किं कारणम् । वोलावियहलहलयम्स अतिक्रान्त कौतुकौत्सुक्यातिशयस्य तस्य पुत्ति चित्ते न लग्गिहिसि पुत्रि चित्ते न लगिष्यसीति । साकाङ्क्ष एव कान्तो अभिगम्यते । न तु तस्योत्कण्ठा कुण्ठीकर्तुं युज्यत इत्यर्थः । कोउहल्लं कौतूहलम् । हलहलयं प्रियावलोकनौत्सुक्यम् । औत्सुक्यमिह संचारी भावः ॥ १९ ॥ २०) कलिङ्गस्य । [आदरार्पितौष्ठम् अघटितनासम् असंगतललाटम् । १Ww मज्झ ओआसं २w अहयगिडालं ३w वण्णधिअलित्तमुहिए तीए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy