SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ -४.४३] चउत्थं सयं १५३ W141 ३४२) ता रुन्नं जा रुव्वइ ता झीणा जाव झिज्जए अंगं । तो नीससियं वरईए जांव सासा समप्र्पति ॥ ४२ ॥ W142 ३४३) समदुःखसुक्ख संवड़ियाण काळेण रूढपणयाणं । मिहुणाण मरइ जं तं खु जियइ इयरं मुयं होइ ॥ ॥ ४३ ॥ 8 हे बालय, बालक सा तुमं पडिच्छए सा त्वां प्रतीक्षते । कथंभूतम् । इंतं आगच्छन्तम् । काभ्याम् । श्रणेहिं स्तनाभ्याम् । कथंभूताभ्याम् । दारणिमिएहि द्वारनिमित्ताभ्याम् । काभ्यामिव । मंगलकलवहि व मङ्गलकलशाभ्यामिव । कीदृशी । रच्छापइण्णणयणुप्पला रथ्या प्रकीर्णनयनोत्पला । यस्य किल आगमनमभीष्टं भवति स स्वमन्दिरद्वाराधिरोपितमङ्गलकलशया रथ्या प्रकीर्णकुसुमोत्करया च प्रतीक्ष्यत इति । सा द्वारदेशावलग्ना स्वन्मार्ग मृगयमाणा तिष्ठतीति भावः ॥ ३४९ ॥ W ३४२) हालस्य । [ तावदुदितं यावद्र्धते तावत्क्षीणा यावत्क्षीयते अङ्गम् । तावन्निःश्वसितं वराक्या यावच्छ्वासाः समाप्यन्ते || ] ता रुन्नं जा रुवइ तावदुदितं यावदुद्यते । किमेतावदेव । नेत्याह । ता झीणा जाव झिज्जए अंग तावत् क्षीणा यावत् क्षीयतेऽङ्गम् । ता नीससियं वरईऍ जाव सासा समर्पति तावन्निःश्वसितं वराक्या यावच्छ्वासाः समाप्यन्ते । सा वराकी रोदितुमक्षमा चर्मास्थिशेषितशरीरा निःश्वसितुमपारन्ती दशमीं दशां प्राप्तकल्पा वर्तते इति प्रयुक्त्या नायकस्योपालम्भोऽभिहित इति ॥ ३४२ ॥ ३४३) रवशक्तेः । [समदुःखसौख्यसंवर्धितानां कालेन रूढप्रयानाम् । मिथुनानां म्रियते यत् तत्खलु जीवति इतरमृतं भवति ।। ] मिहुणाण मरइ जं तं खु जियइ इयरं मुयं होइ मिथुनानां म्रियते यत् तत् स्खलु जीवति, इतरन्मृतं भवति । कीदृशानाम् । समदुक्ख सुक्खसंवड्ढियाण समदुःखसौख्यं यथा भवति, एवं संवर्धितानाम् । भूयः किंभूतानाम् । काळेण रूढपणयाण कालेन रूढप्रणयानाम् । यो हि म्रियते स दुःखं नानुभवति, जीवतीत्युच्यते । यश्च जीवति स दुःखभाजनं भवति । जीवितमृतयो जीवनमरणधर्मयोगात् तथा व्यवहार इति ||३४३॥ " १w. ता णीससिअ वराइअ; २w. जाव अ सासा पहुप्पंति ३w. क्खदुक्खपरिवड्ढिआण; ४w. रूढपेम्माण_ Jain Education International For Private & Personal Use Only समसो www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy