SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १४३ --४.२१] चउत्थं सयं W440 ३१९) सेउल्लियसव्वंगी नामग्गहणेण तस्स सुहयस्स। दुई अप्पाहिती तस्सेय घरंगणं पत्ता ॥१९॥ W565 ३२०) नवि तह अणालवंती हिययं मेइ माणिणी अहियं । जह दूरवियंभियगरुयरोसमझत्थणिएहि ॥२०॥ W441 ३२१) जम्मतराई वोसं चलणे जीएण मयण अग्घिस्सं । जह तं पि तण बाणेण विज्झसे जेण हं विद्धा ॥२१॥ ३१९) राहवस्स (राघवस्य)। [स्वेदार्द्रिततसर्वाङ्गी नामग्रहणेन तस्य सुभगस्य । दूतों संदिशन्ती तस्यैव गृहाङ्गगं प्राप्ता] काचिन्नायिका तस्स सुड्यस्त नामग्गहणेण तस्य सुभगस्य नामग्रहणेन दुई , अप्पाहिती दूती संदिशती तस्सेय घरंगणं पत्ता तस्यैव गृहाङ्गणं प्राप्ता । कीदृशी । सेउल्लियसव्वंगी स्वेदार्दितसर्वाङ्गी । अनुरागयोगात् नानाविधविकल्पकल्पनया तत्संदेशावसानं जातम् इति तस्यैव प्रियतमस्य एव वेश्म प्राप्तेति । अप्पाहियं संदिष्टम् ॥३१९॥ ३२०) खरग्रहणस्य । [नैव तथा अनालपन्ती हृदयं दुनोति मानिनी अधिकम् । यथा दूरविजृम्भितगुरुरोषमध्यस्थभणितैः ।।] नवि तह माणिणी हिययं दूमेइ नैव तथा मानिनी हृदयं दुनोति । किं कुर्वती। अणालवंती अनालपन्ती । जह दूरवियंभियगरुयरोसमज्झत्थणिएहिं यथा दरविजम्भितगुरुकरोषमध्यस्थमणितेरधिकं मनो दुनोति इति । अनालपन्ती अनुनयेन प्रसाधते । या पुनर्मिथ्याऽप्रसन्ना तस्या अनुनयावसरोऽपि नासाधते, इति अधिकमसो सन्तापं प्रयच्छतीत्यर्थः । नवि तह इत्यवधारणे ॥३२०॥ ३२१) सातवाहनस्य । [जन्मान्तराणि विंशतिं चरणो जीवितेन मदन अर्धयिष्यामि । यदि तमपि तेन बाणेन विध्यसि येनाहं विद्धा ] १w. गोत्तग्गहणेण. २w. जग्मंतरे वि चलणे जीएणं मअण तुज्झ अच्चिस्सं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy