SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ -४.१६] चउत्थं सय १४१ W364 ३१४) को' तरइ समुच्छरिउं वित्थिणं निम्मलं समुत्तुंगं । हिययं तुज्झ नराहिव गयणं व पोहरे मुत्तुं ॥१४॥ : W365 ३१५) आयण्णेइ अडयणा कुडंगहिम्मि दिन्नसंकेया । चलणग्गपिल्लियाणं मम्मरयं जुण्णपत्ताणं ॥१५॥ W439 ३१६) सामाऍ गरुयजुव्वणविसेसभरिए कवोलमूलम्मि । पिज्जइ अहोमुहेणं कण्णवयंसेण लायण्णं ॥१६॥ ३१४) वासुदेवस्य । [कः शक्नोति समवस्तरितुं विस्तीर्ण निर्मल समुत्तुङ्गम् । हृदयं तव नराधिप गगनमिव पयोधरान् मुक्त्वा ।।] स्वामिनं कविरुपगाथयितुमिदमाह । हे नराहिव नराधिप पओहरे मुत्तुं को तुज्झ हिययं समुच्छरिउ तरइ पयोधरान् स्तनान् मुक्त्वा कोऽन्यः तव हृदयं व्याप्तुं पारयति । कथंभूतं हृदयम् । वित्थिगं निम्मलं समुत्तुंग विस्तीर्ण महाकटं, निर्मलं मलरहितं, समुत्तुङ्गम् उन्नतम् । किमिव । गयणं व गगनमिव । यथा किल गगनं विस्तीर्ण निर्मलं समुत्तुङ्गं पयोधरान् मुक्त्वा नान्योऽवच्छादयितुमलम्, एवं तव हृदयम् इति श्लेषोपमालंकारः । एकत्र पयोधराः स्तनाः, अन्यत्र स्तनयित्नवः । समुच्छरणं व्याप्तिः ॥३१४॥ ___३१५) विशालस्य । [आकर्णयत्यसती गहनाधस्ताद् दत्तसंकेता । चरणाग्रप्रेरितानां मर्मरशब्दं जीर्णपत्राणाम् ॥] अडयणा मम्मरयं जुण्णप-. त्ताणं आयपणेइ असती मर्मरशब्दं जीर्णपत्राणाम् आकर्णयति । कथंभूतानाम् । चलणग्गपिल्लियाणं चरणाग्रप्रेरितानाम् । कीदृशी सा । कुडंगहिट्ठम्मि दिन्नसंकेया कुडंगो गहनं, तस्य अधस्ताद् दत्तसंकेता । तत्कालायातप्रियपादप्रेरितानां जीर्णपत्राणां स्वनम् आकर्णयतीत्यर्थः । अडयणा असती। कुडंगो . गहनम् । हस्ववृक्ष इत्यन्ये । प्रच्छन्नकामिते वासज्या (१) ॥३१५॥ ३१६) विक्रमादित्यस्य । [श्यामाया गुरुयौवनविशेषभृते कपोल- . मूले । पीयतेऽधोमुखेन कर्णावतंसेन लावण्यम् ॥] सामाएँ लायण्णं पिज्जइ १w. को त्थ जअम्मि समत्थो थइउं वित्थिण्णणिम्मलुत्तुंगे. २w. अग्गपअपे-. लिआणं; ३w. अहोमुहेण व. Jain Education International For Private & Personal Use'Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy