SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १२५ - -३.७९] तीयं सयं W293 २७७) जह जह जरापरिणो होइ पैई दुग्गो विरूओ य । कुलबालियाण तह तह अहिययरं वल्लहो होइ ॥७७॥ W294 २७८) एसो मामि जुवाणो वारंवारेण जं अडयणाओ। . गिम्हे गामिक्कवडोअयं व "किच्छेहि पाविति ॥७८ ॥ W295 २७९) गामवैडम्मि पिउच्छा आवंडुमुहीण पंडुरच्छायं । हियएण समं असईण पडइ वायाहयं पत्तं ॥७९॥ वक्त्रो तथा तथा तस्यास्तनूनि भवन्ति मध्यं दयितः प्रतिपक्षश्च । मध्यं तयोर्विशेषणम् (१) । दयितस्तदासवत्या । प्रतिपक्षः सपत्नीजनः । हेतुसमुच्चयाभ्यां संसृष्टिरलंकारः ॥२७॥ २७७) राजधर्मणः । [यथा यथा जरापरिणतो भवति पतिर्दुर्गतो विरूपश्च । कुलबालिकानां तथा तथा अधिकतरं वल्लभो भवति ॥ जह जह जरापरिणो यथा यथा जरापरिणतः होइ पई भवति पतिः दुग्गो विरूओ य दुर्गतो विरूपश्च, कुलबालियाण तह तह कुलबालिकानां तथा तथा अहिययरं वल्लहो होइ अधिकतरं वल्लभो भवति । कुलबालिकाप्रशंसापरेयमुक्तिः ।।२७७॥ २७८) पाहिलस्य । [एष मातुलानि (अथवा सखि) युवा वारंवारेण यमसत्यः । ग्रीष्मे ग्रामैकावटोदकमिव कृच्छ्रेण प्राप्नुवन्ति ॥] एसो मामि जुवाणो एष मातुलानि युवा जं अडयणाओ किच्छेहि पावंति यम् असत्यः कृच्छेण प्राप्नुवन्ति । गिम्हे गामिक्कवडोअयं व ग्रीष्मे ग्रामैककूपोदकमिव । कथम् । वारंवारेण पुनःपुनः । अडयणाओ असत्यः । मामि इति मातुलानी सखी च । अवटः कूपः ॥२७८॥ २७९) मधुसूदनस्य । [ग्रामवटे पितृष्वसः आपाण्डुमुखीनां पाण्डुरच्छायम् । हृदयेन समम् असतीनां पतति वाताहतं पत्रम् ॥] हे पिउच्छा पितृष्वसः, गामवडम्मि पत्तं पडइ ग्रामवटे पत्रं पतति ध्वंसते (? संसते)। कथंभूतम् । वायाहयं वाताहतम् । पुनश्व कीदृशम् । १w. पिओ; २w किच्छेण; ३w गामवडस्स. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy