________________
१२४
गाहाकोसो
[३.७४w 290 २७४) हियइ च्चेय विरोओ न साहिओ जाईऍ घरसारं ।
. बंधवदुबयणं पित्र दोहलओ दुग्गयवहूए ॥७॥ W291 २७५) धावई विहै डियम्मिल्लसिचयसंजमणवावडकरग्गा ।
चंडिलमयविवलायंतडिंभमग्गन्निरी जणणी ॥७५॥ W292 २७६) उत्रहइ बह जह जह नवजुव्वणमणहराइ अंगाई।।
तह तह से तणुयाई मज्झं दहओ य पडिवक्खो ॥७६॥
२७४) लक्षणस्य । (लक्ष्मणस्य !) । [हृदय एव विलीनो न कथितो जानत्या गृहसारम् । बान्धवदुर्वच नमिव दोहदो दरिद्रवधा ॥] दुग्गयवहूए दोहलओ न साहिओ दुर्गतबध्वा दोहदो न कथितः । किमिव । बन्धवदुव्वयणं पिव बान्धवदुर्वचनमिव । कथंभूतया । जाणईऍ घरसारं जानत्या गृहसारम् । अत एव हियइ च्चेय विराओ स दोहदस्तस्या अभिलण्यमाणो हृदय एवं विलीनः । यथैव बान्धलदुर्वचनं न प्रकाश्यते तथा दोहदमपि न प्रकाशितवती दुष्प्राप्यत्वादिति भावः । विराओ विलीनः । साहिओ कथितः । दुर्गतो दरिद्रः । उपमालंकारः ॥२७॥
२७५ कृष्णचित्तस्य । धावति विघटितधम्मिल्लसिचयसंयमनव्यापृतकराया। नापितभयविपलायमानडिम्भमार्गान्वेषणशोलो जननी ॥] जणणो धावइ जननी धावति । कीदृशी । चांडलभयविवलायंत डिंभमग्गनिरी नापितभयविपलायमानडिम्भमार्गान्वेषणशोला । पुनरपि कीदृशी । विहडियधम्मिल्लसिचयसंजमणवावडकरग्गा विघटितधम्मिल्लसिचयसंयमनव्या'पृत कराया । वावड जस व्यावर्तित कर्मग (?) धाम्नललो केशपाशः । चंडिलो नापितः । जातिरलं कारः ॥२७५।।
२७६) कृष्णराजस्य । [उद्वइति वधूर्यथा यथा नवयौवनमनोहराण्यङ्गानि । तथा तथा तस्यास्तनुकानि मध्यं दयितश्च प्रतिपक्षः ॥] जह जह वह नवजुब्वणमणहराइँ अंगाई उचहइ यथा यथा वधूनवयौवनमनोहराणि अङ्गानि उद्वहति, तह तह से तणुयाई मज्झं दइओ य पडि.
१w. विलीणो; २w. जाणिऊण; ३w. विअलिअ, ४w. डिंभपरिमग्गिरी; '५w घरिणी; ६w जह जह उव्वहइ वहू; ७w तणुाअइ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org