SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ -३.५५] तीयं सयं ११५ W314 २५३) अच्छीणि ता थइस्सं दोहि मिं इत्थेहि तम्मि दिइम्मि । अंग कलंवकुसुमं व मैउलिये कह तु ढकिस्सं ॥ ५३॥ W315 २५४) झंझावाउत्तिणिए घरम्मि रोत्तूण नीसहणिसण्णं । जोएँइ गयवईयं विज्जुज्जोओ जलहराणं ॥ ५४ ॥ गामरद्धम्मि । W316 २५५) भुंजसु जं साहीणं कत्तो लोणं हय सलोणेण विः किं वै तेण नेहो जहिं नत्थि ॥५५॥ २५३) पण्डितस्य । [ अक्षिणी तावत् स्थगयिष्यामि द्वाभ्यामपि हस्ताभ्यां तस्मिन् दृष्टे । अङ्गं कदम्बकुसुममित्र मुकुलितं कथं नु स्थगयिये ||] अक्षिणी तावत् स्थगयिष्यामि । काभ्याम् । दोहि मि हत्थेहि द्वाभ्यामपि हस्ताभ्याम् । क्व सति । तम्मि दिट्ठम्मि तस्मिन्दृष्टे । एतदुक्तं भवति । तस्मिन्नायाते तदवलोकनसुखलाभलालसनेत्रे निवारयितुमक्षमाऽपि भवतु कराभ्यां ते निवारयिष्यामि । इदं तु अंगं कलंबकुसुमं व मउलियं कह नु ढक्किस्सं अङ्कं पुनरुदञ्चद्रोमाञ्चं कदम्बकुसुममिव मुकुलितं, स्थगयिष्यामि कथं तदित्यर्थः । उत्तमवचनश्रवणादित्यादि स्त्रिया (?) उत्तमा नारी | रागप्रणयप्रणयिनि गुणहार्या वोत्तमा नारी ॥ २५३ ॥ २५४) नरसिंहस्य | [झञ्झावातोत्तृणिते गृहे रुदित्वा निःसहनिषणाम् । द्योतयति गतपतिकां विद्युद्योतो जलधराणाम् ||] विज्जुजोओ जोएइ विद्युद्योतः गवेषयति । काम् । गयवईथं प्रोषितभर्तृकाम् । केषां विद्युद्योतः । जलहराणं मेधानाम् | नो सहणिसणं निस्सहं यथा भवेद् एवं निषण्णाम् उपविष्टाम् । किं कृत्वा । रोत्तूण रुदित्वा । क्व | झंझावाउत्तिणे घरम्मि झञ्झाव तैरुत्तीर्णे गृहे । का कि अद्यापि आस्ते शून्येषु प्रोषितयुवतिः (इति) तदन्वेषणतात्पर्यं पर्जन्यानामित्यर्थः । झञ्झा - चातः सवृष्टिः स्यात् । उत्तिणियं उद्गततृणम् । उत्प्रेक्षा नामालंकारः ॥२५४॥ २५'५) नागहस्तिनः । [भुङ्क्ष्व यत् स्वाधीनं कुतो लवणं खल्लु ग्रामराद्धे । सुभग सलवणेनापि किमिव तेन स्नेहो यत्र नास्ति ।।] काचिद् 1w. पि, 2w पुलइअं, 3w दीवेइ व ग अवइअं 4w. कुगामरिद्धम्मि, 5w. अव 6w. तेण सिणेहो जहिं णत्थि . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy