SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ - २०. १६] प्राकृतसर्वस्वम् । १७१ २०. १५. इति षोडशधा भाषा मया प्रोक्ताः प्रयत्नतः॥२२५ ॥ इच्छा चेदितराद्धोध्यमत्रान्यमतवर्णितम् । किं च । २०. १६. संस्कृतसंकीर्णाभ्यां सहिता अष्टादशेत्याहुः ॥२२६॥ बाह्रीकीपाश्चाल्योरन्तर्भावाच्चतुर्दशेत्यपरे । संस्कृतसंकीर्णाभ्यां सह षोडश केवलं मते तेषाम् ॥२२७॥ इति ॥ श्रीमद्वीरमुकुन्ददेवनृपतौ दोःस्तम्भकुम्भीनस क्रीडाग्रस्तसमस्तशात्रवकुलप्राणानिले धर्मतः । शासत्युत्कलमेदिनी रघुपतौ साक्षादयोध्यामिव ग्रामे वीरवरप्रतापनृपतेः पूर्णो निबन्धो नवः ॥ इति श्रीमार्कण्डेयकवीन्द्रकृतौ प्राकृतसर्वखे पैशाचिक्यनुशासनं विंशतितमः पादः ॥ २० ॥ ॥ समाप्तश्चायं ग्रन्थैः ॥ 19 The last hemistich is differently read as : UIO : इच्छा चेदितराद् ब्रुध्यमत्रान्यतमवर्जिता; G: इच्छा चेदितरा बोद्धमत्रान्यतमवर्जिताः. I have accepted the reading of B as it sounds most sensible. 20 UG केषां ; IO tally with B as given above. 21 UI शास्त्र; GO read correctly as B. 22 G ग्रामैः 23 U does not preserve this line. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy