SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ -- १८.८] प्राकृतसर्वस्वम् । १६३ अष्टादशः पादः। . चजारमा अथ वाचडः । १८. १. वाचडो नागरात्सिध्येत् । सिन्धुदेशोद्भवो वाचडोऽपभ्रंशः । अस्य च यत्र विशेषलक्षणं नास्ति तन्नाग. रात् ज्ञेयम् ॥ १८. २. चजोरुपरि यो भवेत् । रचलइ । जलइ ॥ १८. ३. षसोः शः स्यात् । माणुशो । दाशो॥ अभृत्यादेः प्रकृत्या रऋतावुभौ ॥२१३ ॥ प्रकृत्या स्यातां भृत्यादिवर्जम् । प्राणहरु कृवाणु । भृत्यादेस्तु – भिच्चो, णिचं, किच्चं, किंचा ॥ . १८. ५. तदोष्टडौ पदादौ वा पदादौ तदोः स्थाने टडौ वा स्याताम् । टाविजइ, डमणो । पक्षे ताविजइ, दमणो॥ १८. ६. सैवेत्येतस्य सोरिज वा। सोरिज । स य्जेव ॥ १८.७. खड्गस्य खंड -खंडुएं हर्णशि ॥ १८. ८. भवतेर्भोरप्रादौ भोदि । प्रादौ तु पहवइ ॥ 1 UIO om. च; G अत्र for अस्य च यत्र. 2 Mss. मणुषो. 3 UG कुकाणु ; IO क्रुकाणु. 4 These exs. are written in a very corrupt form in Mss:-- U भिचो, णिचं, किच, किचा; GIO भगे, पिच, किच, किग. 5G टावित्यत्र ;IO तावित्र, 6 GI अविरजइ ; 0 अवियइ. 7 G सोरज ; 0 सोपि ; UI same as B. 8 U हणसि; G हणिसि; also Mss. read खण्डुए for खण्डुए. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy