SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ १६२ . मार्कण्डयविरचितं [ १७.७३ - १७. ७३. आरुण्ण आश्लिषेः आरुण्णइ ॥ १७. ७४. मुकमुअमेल्लाश्च मुश्चतेः ।। २११ ।। मुक्का, मुअइ, मेल्लइ । चकारात् मुंचइ, मोअइ ।। १७. ७५. तिमिस्तिम्योस्तिः स्याद्वा तिअइ, तिम्मइ, थिम्मई ॥ १७. ७६. ठवः स्थापयतेस्तथा। ठवइ, थकाई ॥ १७. ७७. आणावः स्यादानयतेः आणाव आणावइ, आणेइ ॥ १७. ७८. . शेषं शिष्टप्रयोगतः ॥ २१२ ॥ बोद्धव्यम् । अनेन एभिर्वा आएहिं । द्विश्चतुर्वा दुइल्लाणि । तिअ त्रयस्तिस्रस्त्राीण वेत्यर्थः । एवं परे२२ दोण्णि, बेण्णि, तिणि इत्यादयः । त्वां तो मां मो, तेषां तेण्णि, त्वदीये तेर, मदीये मेर, उक्ते वुत्तं, वाचयति वज्जावइ इत्यादि यथादर्शनमुन्नेयम् ॥ नागरापभ्रंशे तिविधिः ॥ इति श्रीमार्कण्डेयकवीन्द्रकृतौ प्राकृतसर्वस्वे नागरापभ्रंशानुशासनं ___ सप्तदशः पादैः ॥ १७ ॥ 118 B मुल्ला०, ex. मुल्लइ em. aceording to Mss. Cf. Rt. III. 1. 30 and Pu. XVII. 88.. 119 G त्यम्मइ evidently misreading of थि०. 120 BIO थक्कवर; UG थ(in G)क्कावइ. 121 IO दुइलाणि. 122 Mss. परि. 123 UIO पटल. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy