SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ १४८ मार्कण्डेयविरचितं [१६. ६ - १६. ६. आमो वा - हंहुमौ स्याताम् । बम्हणहं धणु । बम्हणहुँ । बम्हणाणं ॥ १६. ७. हं किमादेः स्यात्प्राग्दीर्घश्च विधीयते । आम इत्येव । काहं । जाहं । ताहं । एदाहं । इमाहं । पक्षे काणं, जाणं ।। १६. ८. त्वमित्यर्थे तुंगे भवेत् तुंग सर्वविद्याप्रवीणु ॥ १६. ९. अहमर्थेऽम्मिटुमैमाः ॥ १९३ ॥ अम्मि पंडिदु । एवं हुं, मम ॥ १६. १०. ममेत्यर्थे महुं च स्यात् महुँ घरु सुंदरु । चकारात् मम च ॥ १६.११. यथा जिध स्यात् । जिध भणसि । जहा वा॥ १६. १२. तथा तिध। स्यात् । तिध, तहा वा ॥ १६.१३. दिमात्रमुक्तमुन्नेयं शेषं शिष्टप्रयोगतः ॥ १९४ ।। इति टाकी भाषा ।। इति श्रीमार्कण्डेयकवीन्द्रकृतौ प्राकृतसर्वस्वे विभाषाविवेचने षोडशः पादः ॥ १६॥ ( समाप्तं विभाषाविवेचनम् ॥) 11 Uणधु ; G om.; TO write as बंभाणं ; हंणधुं. 12G तुङ् , so also in ex. ; IO तुंगं. 13 UIO वीणु ; G सवविद्दाप्परीणुं. 14 G शमाः. 15 U alone शक्की Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy