SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ -- १६.५] प्राकृतसर्वस्वम् षोडशः पादः । अथ टाकी। १६. १. टाकी स्यात्संस्कृतं शौरसेनी चान्योन्यमिश्रिते । अनयोः संकरादित्यर्थः । इयं द्यूतकारवणिगोदिभाषा ॥ तथा चोक्तम् प्रयुज्यते नाटकादौ द्यूतादिव्यवहारिभिः । वणिग्भिहीनदेहैश्च तदाहुष्टक्कभाषितम् ॥ इति ॥ "किं च । १६. २. हरिश्चन्द्रस्त्विमां भाषामपभ्रंश इतीच्छति ॥ १९१॥ अपभ्रंशो हि विद्वद्भिर्नाटकादौ प्रयुज्यते । द्राविडीमप्यत्रैव मन्यते । तथा चोक्तम् 'टक्कदेशीयभाषायां दृश्यते द्राविडी तथा । तत्र चायं विशेषोऽस्ति द्राविडैराहता परम् ॥ इति । १६. ३. उत्स्यात्पदान्ते बहुलम् - 'राउ असमसमरैकमल्ल मअणमणोहरदेहसोहु सकलशस्त्रास्त्रविद्याप्रवीणु [=राजा असमसमरैकमल्लः मदनमनोहरदेहशोभः सकलशस्त्रास्त्रविद्याप्रवीणः।] बहुलग्रहणात्-- 'भणइ वाणि कविराअ' [ = भणति वाणी कविराजः] ॥ एच टः टः स्थाने ए स्यात् । खग्गे पहरसि । चकारात् खग्गेण ॥ १६. ५. __ हंहुमौ भ्यसः ॥ १९२ ॥ भ्यसो हंहुमौ स्याताम् । रुक्खहं पाडिदु । घरहुं चलिदु। बाहुल्यात् रुक्खाहितो, घरेसुंतो"। 1 G शक्री, Sume also in Si. ; UIO ३ क्की. 2 UG पिशावादि०, I0 पिशागदि०, evidently due to misreading o Oriya script. _____G टक; 10 टक. 4 UG रैकम ल०; IO मर(रै in O )कमल ; em. according to B. 5 Mss. मअग. 6 UIO मास्त्रास्त्र०, G मास्रासुविद्दा०. 7 G हिणि. 8 Gटं. 9 Gटा. 10 G10 misread a as q in these exs. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy