SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ - १२. ७] - प्राकृतसर्वस्वम् १२७ द्वादशः पादः। अथ मागधीभाषानुशिष्यते ॥ १२. १. . मागधी शौरसेनीतः सिध्यतीति शेषः । --' राक्षसभिक्षुक्षपणकचेटाद्या मागधीं प्राहुः, इति कोहलः ॥ १२. २. षसोः शः स्यात् । - माणुशमुंडेण शोणिअं पिअशि' [ = मानुषमुण्डन शोणितं पिबसि] ॥ १२. ३. रस्य लो भवेत् । - ' लुहिलप्पिआ इदो एहि' [ = सधिरप्रिय इतः एहि, Ve. III. p. 118] ॥ १२. ४. क्खस्य श्कः स्यात् । - ' अम्हाणं लश्कशाणं केलिशे अणुक्कोशे' [- अस्माकं राक्षसानां कीदृशः अनुक्रोश: ] ॥ १२. ५. न क्खुशब्दस्य क्खस्य को न स्यात् । - 'एशे क्खु लश्कशे' ॥ १२.६. वसतौ तस्य धो भवेत् ॥ १७६ ॥ -- ' हद्धी शुवेले लोमे वशधिं कलेदि' [ -- हा धिक्, सुवेले रामः वसति करोति ] ॥ १२. ७. तत्थदृच्छानामुपरिस्थः शः स्यात् । विश्ततो । उवश्थिदं । पश्टणं । निश्ठुलं । पेश्छदि ।। 1 B inserts ar here which goes against metrical discipline as well as against the reading of Mss. 2 U उदि णुवेले नामे ; GIO भदि णुवेले नामे ; evidently due to the confusion of scribes with regard to Oriya script. 3 IO उत्थि०% G उत्थ०. 4 U पण्टं; GI पण्णं ; 0 पणे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy