SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ १२८ मार्कण्डेयविरचितं [ १२.८ - १२. ८. बुलुग्बुभुक्षायाम् । भुश्का ॥ १२. ९. धो हः स्यात् । अनादावेव । लुहिलं । महुलं । थस्य हः कचिदिति वक्तव्यम् । - 'महुलातलं गश्छ' [ = मथुरातलं गच्छ ] ॥ १२.१०. गौरविते गोमिका - 'एशे गोमिके पुटुमं अशीअदु' [ = एषः भद्रः प्रथममश्नातु ] ॥ १२.११. वयस्ये वअंशः स्यात् ॥ १७७॥ - 'एशे वअंशे आअश्छदि' [ = एषः वयस्यः आगच्छति ॥ १२. १२. स्यालस्य शिआलः स्यात् -' एशे लाअशिआले' [ = एषः राजश्याल:] ॥ १२. १३. कोष्णादेः कोशणादिः स्यात् । कोशणं । मंदोशणं । कदुशणं । कवोशणं ॥ १२.१४. हृदयस्य हडकं स्यात् १२. १५. मातुः स्यान्माईका १२. १६. बटौ वडुवः॥ १७८ ॥ १२. १७. गणनायां गण्णा स्यात् १२. १८. पिशाचके पियवः प्रोक्तः । १२. १९. वृक्षे वश्चो 5 IO om; U भुश्की; G भुक्ष्वी. 6 G om. 7 UGIO पति(-धि in G )मं अगअदु. 8 Mss. seem to have combined 15 and 16 in a very corrupt way: G- नाडः ताविकावशेकतः; I- सामांतसातिकावशेवतः. 0- कसानांतसातिकाव शेवनः; U- सान्नाउः साविकावसेवतः. The word a r as suggested by me approaches the reading of Rt, HIE371; cf. II. 2. 24 and also see Notes, Pk. P. 131. The reading of B is not probably the correct one 9 B brackets 3 ( whereas U lacks it ); cf. Rt. II. 2- 23. ___10 UGIO पिवेः; for पिब see Grammatik. 572; -व seems to be a suffix. 11 UGIO वृश्चो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy