SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ १२६ मार्कण्डेयविरचितं ११. ७. पेच्छो दृशेः स्यात् नान्ये महाराष्ट्रीसिद्धाः । पेच्छदि ॥ ११. ८. दरिसो णिङि । दृशेर्दरिसः स्यात् । दरिसेदि । दरस इति कश्चित् । दैरसेदि ॥ ११. ९. शृणोत्यादेर्यका सुव्वाद्याः स्युः । सुव्वइ, लिज्जइ, भण्णए, गम्मए, दुव्वइ, दुब्र्भई इत्यादयः॥ ११.१०. प्राग्वत्सोच्छमादयः ।। १७४ ।। प्राग्वत् महाराष्ट्रीवत् । शृणोत्यादेः सोच्छमादयः स्युः । सोच्छं, वोच्छं, रोच्छं इत्यादयः॥ ११. ११. धातूनां द्वे पदे स्यातां परस्मैपदमात्मनेपदं चति । भणइ, भणए । वड्डइ, वड्डए ॥ ११. १२. चिअ चेअ स्वार्थको । चंदो च्चिअ मुहं, चंदो चेअ मुंहं । एवार्थेऽपि स्यातामेव । अत्रोक्तविशेषादन्यत्र महाराष्ट्रीशौरसेन्योच्छिकः संकरः ।। ११.१३. आवन्त्यामेव बाह्रीकी किं तु रस्यात्र लो" भवेत्॥१७५॥ --- 'सलसिलुहसोलहणिब्भलो मालुदो वहइ' [ = सरसिरुहसौरभनिर्भरः मारुतः वहति ] | - 'धूर्तादिभाषा बाह्रीकी' इति भरतः ॥ इति श्रीमार्कण्डेयकवीन्द्रकृतौ प्राकृतसर्वस्वे भाषाविवेचने आवन्तीबालीक्योरनुशासनमेकादशः पादः॥११॥ 11 G entirely om. portion from oth up to this. UIO om. .portion from कश्चित् to दरसेदि. B marks the line with asterisk. 12 BO अंदि; om. according to UIG. 13 G चिअ चेअ इवार्थे द्वौ U चिअ चेअ इवार्थेको. IO चिअ चेअ इदार्थको. 14 0 om. this sent. 15 I0 रसातलो; G रसीतलो. 16 UGIO लह 17 Mss. भणो. 16 To Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy