SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ - ११. ६] प्राकृतसर्वखम् । १२५ एकादशः पादः । अथावन्तीभाषानुशिष्यते । ११. १. आवन्ती स्यान्महाराष्ट्रीशौरसेन्योस्तु संकरात् । अनयोः संकरादावन्ती भाषा सिद्धा स्यात् । संकरश्च एकस्मिन्नेव वाक्ये बोद्धव्यः । चेदिमालवोज्जयिन्यादिरवन्तीदेशः । तद्भवा आवन्ती दाण्डिकादिभाषा, यदाह भरतः 'दाण्डिकपाणिकपण्डिकैनगराधिपदाण्डपाणिकसदृक्षेषु । मध्यमपात्रेषु सदा योज्यावन्ती तु नाटयविधौ ' ॥ इति ॥ - 'एस किरादो मअमणुसरंतो वेदसलआगहणं पइट्ठो' [ = एष किरातः मृगमनुसरन् वेतसलतागहनं प्रविष्टः] । अत्र किरादो वेदस इति शौरसेनी । अन्यानि पौनि महाराष्ट्री ।। ११. २. । क्षश्छः सदृक्षे क्षश्छः स्यात् । सरिच्छो । अन्यत्र खणो, खमा, खारं ॥ ११.३. क्त्वस्तूणः तूण एव स्यात् । लंकं गंतूण सीआ दिट्ठीं ॥ ११.४. तिङां ज जा भविष्यति ॥ १७३ ॥ भविष्यत्काले विहितानां तिङां ज्ज ज्जा इति द्वौ स्याताम् । भोज, भोज्जा । नान्ये स्सह्यादयः ।। ११. ५. मध्ये चे धातुतिङोर्मध्ये च ज्ज ज्जा स्याताम् । देजउ, देज्जाउ ॥ ११. ६. हो भुवः भुवो हो" स्यात् । होइ ॥ 1 G न्यावाज्झेन्यादि०. 2 UG दाण्डादि०; IO दाण्णादि ( -वि in o. 3 G माणिक. 4 G च. 5 UI मअणुस० ० मच्च०; G agrees with B. 6 G सौउर.. 7 IO om. 8 U 'साआ दट्टी; 10 गत्तुण साआ दट्टी; G °पभूण साआ दट्टी. 9 UIO om. 10 10 होत्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy