SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ - ९. १४० ] ९. १३०. गहिदं । गहिदव्वं ॥ प्राकृतसर्वस्वम् । ११९ न क्तक्तवतुतव्येषु कपिलो गेहमिच्छति ।। १६५ ॥ ९. १३१. स्याताम् । सक्कुणदि, सक्कदि ॥ शक्नोतेः सक्कुण सकौ ९. १३२. शक्नोतेरित्येव । सक्कुर्णी आदि, सक्कीअदि ॥ म्लायो मिलाअ ९. १३३. स्यात् । मिलाअदि ॥ ९. १३४. हुश्रुजिलूनां णोऽन्ते एषामते ण एव स्यात् । हुणदि । सुणदि । जिणदि । लुणदि । अन्यत्र तु धुणदि, धुअदि ॥ तीरो भावकर्मणोर्न स्यात् । ९. १३५. यका न व्वः ॥ १६६ ॥ एषां णस्य यका सह व्वो न स्यात् । हुणीअदि, सुणीअदि ॥ ९. १३६. स्थश्चिट्ठः स्यात् । चिट्ठदि ॥ 68 69 70 71 ९. १३७. उदा सह स्थ उत्थः स्यात् । उत्थेदि || ९. १३८. नान्यत् । सुअदि ॥ ९. १३९. ९. १४०. सुमरदि । विसुँमरदि ॥ Jain Education International उदोत्थः स्यात् सुविस्सदि । सुविदं । सुविदव्वं । सविदुं । सुविअ ॥ स्मरते सुमरः 0 नीरे. UG सक्क०; IO सक्कणा ०. UGIO सुबिद. Missing in UG only. खपेः सुअः स्यात् लडादिकेषु सुवः । For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy