SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ १२० मार्कण्डेयविरचितं [९. १४१ - ९. १४१. शीधिरुदां सुआरोवरोदाः स्युः ॥१६७ ॥ सुआदि । रोवदि । रोददि ॥ ९. १४२. मजे खुप्पो न स्यात् बुड्डदि । मज्जदि ॥ ९.१४३. राजो रेहः न स्यात् । राअदि ॥ ९.१४४. कृञश्च कुणः। न स्यात् । करेदि ॥ ९. १४५. मो हनिखन्यो? न स्यात् । हणदि । खणदि । ९.१४६. दुब्भादयो यका दुहादीनां यका सह दुब्भादयो न स्युः । दुहीअदि । वहीअदि ।। लिहीअदि ।। ९. १४७. द्विर्गमाद्यन्तः ॥ १६८ ॥ यका सह गमादेरन्तो द्विर्न स्यात् । गमीअदि । रमीअदि ।। इति शौरसेन्यां धातुपरिणतिरष्टमं प्रकरणम् ।। ९. १४८. बहुलं भीष्मादेभिप्फाद्याः स्युः मुख्यलक्षणैरसिद्धा निपात्यन्ते । भीष्मे भिंफो । शत्रुघ्ने सत्तुग्यो । यावति जत्तिकं । एवं तेत्तिकं, एत्तिकं, भट्टारओ, भट्टा, अच्छरीअं, दुहितार धूदी, दुहिदिआ, स्त्रियां इत्थी,-' इत्थीअणं पहरंतो कधं ण लज्जसि' [ = स्त्रीजनं प्रहरन् कथं न लज्जसे, Ra. II. p. 46 ] , भादा, भादुओ, जामादा, जामादुओ, इत्यादयः ॥ 72 U भिव्वा०; G भवा०, IO भिवा०. 73 G सूत्र०; UIO असिद्धौ; G सिद्धो for असिद्धा. 74 UIO भिब्वो; G भव्वो; 75 UGO धादा; I धादी. 76 Ogfrantfach for the portion from gieo up to this. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy