SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ -- ९. १०१] प्राकृतसर्वखम् । ९. ९१. मममा... अमा सह मं स्यात् । म पेक्ख ॥. . . ९. ९२. टया मए स्यात् मए कदं ॥ ९. ९३. ___ मइ च डिना स्यात् मइ ठिदं । चकारात् मए ठिदं ॥ ९. ९४. न मज्झ उसा। डसा मज्झादेशो न स्यात् । अन्ये तु स्युरेव । मे । मम । मह ।। . ९. ९५. आमाम्हं अम्हाणं स्याताम् । अम्हं, अम्हाणं धणं ॥ ९. ९६. .. उसिना मत्तो ममादो द्वौ ॥ १५९ ॥ स्याताम् । अन्ये तु न स्युः । मत्तो, ममादो मंत् ।। इति शौरसेन्यां सुब्विधिः षष्ठं प्रकरणम् ॥ ९. ९७. धातोः परस्मैपदं स्यात् “पचइ । वड्डइ ॥ ९. ९८. त्रिषु प्रायेण लेंड् भवेत् । त्रिषु कालेषु । अहं भणामि । रामो राआ भोदि ॥ ९. ९९. लोड् विध्यादौ पचदु । जादु ॥ ९. १००. भाविनि लद् न लुट् । बली इंदो भविस्सदि । ९. १०१. . त्यादेर्दस्तस्य त्यादेस्तस्य दः स्यात् । भोदि । गच्छदु । गमिस्सदि । केवलतकारग्रहणात् भणंति, पचंतु, इत्यादयः ।। 47 This sent. is found only in G. 48 U om. 49 Mss. मत्त. 50 Mss. om. लड् and read पाये for प्रायेण.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy