SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयविरचितं ९. ८१. अथ युष्मदस्तुमं स्वम्भ्याम् युष्मद इत्यधिकारः । तुमं स्यात् । तुमं त्वं त्वां वा ॥ ' ११४ ९. ८२. तुम्हे यूयं युष्मान् वा ॥ ९. ८३. तर त्वया, त्वयि वा ॥ तुम्हे भवति जश्शस्भ्याम् । टाङिभ्यां तु तए स्यात् ९. ८४. तुम्हः स्याद्भिस्भ्यसामसु ॥ १५७ ॥ एषु परेषु तुम्हः स्यात् । अत एत्वम् । तुम्हेहिं । तुम्हहिंतो । तुम्हाणं, दीर्घः । तुम्हे ॥ ङसिना समं तुमादों ९. ८५. स्यात् । तुमादो || ९. ८६. तेदेतुम्हा ङसा ङसा सह त्रयः स्युः । ते । दे । तुम्ह । ' तुज्झ ण जाणे हिअअं ' [ = तव न जाने हृदयम्, Sak. III. 59 ] इति गाथायां महाराष्ट्री || ९. ८७. वो युष्मान् युष्माकं वा । पूर्वसूत्रात् तुम्हे तुम्हाणं ॥ अहंमस्मदः सुना स्यात् Jain Education International [ ९.८१ - शाम्भ्यां वो । ९. ८८. अहं ॥ ९. ८९. वअं ॥ ९. ९०. शसा चाम्हे ॥ १५८ ॥ शसा अम्हे स्यात् । अम्हे भण । चकारात् जसा च । अम्हे भfम्ह ॥ जसा वअं स्यात् 43 IO read everywhere म्भ in place of म्ह. 44 U om. ; IO भिवसाम्मु. 45 B आणे ; em according to Mss. which invariably read जाणे a form also allowed in M., for the elision of intervocal consonants is not always binding as Mk. himself confirms it ; cf. PS. II. 2. 46 UG 'म्हए; IO भए. For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy