SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ - ९. ८०] प्राकृतसर्वखम् । ९. ७०. न चैसिमिदमादेः॥१५४॥ इदमादेराम एसिं न स्यात् । इमाणं । काणं । जाणं । ताणं । एदाणं ॥ ९. ७१. आस स्सा से तो किमादेः किमादेरास स्सा त्तो इति विभक्त्यादेशाः से' इति पदादेशश्च न स्युः। कस्स । जस्स । तस्स । काए । ताए । इमाए । एदाए। कदो । जदो । तदो । इमादो ॥ ९.७२. स्यातामेव कुदो इदो। अर्थात् किमिदमोः॥ ९. ७३. नालादिः आला इओं आहे इत्यादिर्न स्यात् । कस्सि, कहिं, कत्थ । तस्सि, तहिं, तत्थ । म्मिन स्यात् ॥ ९. ७४. आमेदमः सिं आमा सह इदमः सिं न स्यात् । इमाणं ॥ ९. ७५. इहस्येधो विधीयते ॥ १५५ ॥ इध ।। ९. ७६. क्लीबे स्वम्भ्यामिदमिणं इति द्वे स्याताम् । इदं वणं, इणं धणं वा ॥ ९. ७७. सुनेअमअमन्यतः। अन्यत्र स्त्रीपुंसयोः । इअं बाला । अअं रुक्खो । नियमार्थमिदम् ॥ ९. ७८. नैसैतदः सुना एतद एस न स्यात् । एसो जणो ॥ ९.७९. अहादसश्च सुना अदसश्च अह न स्यात् । अमु जणो । अमु वहू । अमु वणं ॥ ङसिङस्भ्यामदो भवेत् ॥ १५६ ॥ एतददसोरित्येव । अदो कारणीदो ॥ 39 0 om. 40 UGIO इला. 41 UG om. this second set of ex, but IO retain. 42 UG om, this ex, but IQ retain. प्राकृत, ८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy