SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ११२ मार्कण्डेयविरचितं [९.६० - - 8 ९. ६०. दो उसेः दो एव स्यान्नान्ये । रुक्खादो। अग्गिदो । वाउँदो ॥ ९.६१. आदतः कचित् । अतो ङसेरात् स्यात् कचित् ।- 'तव कारणा किलिट्ठो सो जैणो' = तव कारणात् क्लिष्टः स जनः । ९. ६२. डेरे अत उत्तरस्य डेरे स्यात् । रुक्खे ॥ इदुद्भयां म्मि इदुद्भयामुत्तरस्य डेमि स्यात् । अग्गिम्मि । वाउम्मि ॥ ९.६४. जसो वो न स्यात् इदुद्भयामुत्तरस्य जसो वो न स्यात् । कइणो, कअओ । भाणुणो, भाणओ ॥ ९.६५. उत्तथा स्त्रियाम् ॥१५३ ॥ स्त्रियां जस उन स्यात् । मालाओ । णईओ । वहूओ ॥ ९.६६. टाङसिङस्ङीनामेत् स्यात् । नेति निवृत्तम् । बालाए । णईए । वहुए। ९.६७. द्वितीयया मादरं मातुः । पदादेशोऽयम् । मादरं पेक्ख । ९.६८. ई न किमादेः किमादेः स्त्रियामी न स्यात् । का । जा । ताए । इमाए ॥ ९. ६९. . क्लीबे जश्शसोर्णि वाँ स्यात् । वणाणि, वणाई वा॥ 32 U वामदो; G वासवो. 33 UIO जनो ; G ओनो. 34 G reads Sü. as ओ स्त्रियाम् ; 10 ततथा स्त्रियाम्. 35 G जस ओत; IO very corrupt; स्त्रायां जं (अं in O) भं तत्र स्यात. 36 GIO 5° thus the confusion between zy and T very often occurs in Mss. which is a clear proof to confirm the confusion between टाकी and शक्की ; the manner of writing Oriya letters by the scribes is responsible for such a confusion. 37 G confuses this Sū. with No. 71 and om. 69 & 70. 38 B. om. जस from Su. and includes स्यात in it. The reading suggested is in accord with UIO with this exception that they include eta in Sū. which being done so, violates metrical rule. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy