SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ - ९. ५९] . प्राकृतसर्वस्वम् । ९. ४९. पुनरपि पुणरवि पुनरपत्यिस्य पुणरवि न स्यात् । पुणवि, पुणोवि ।। ९. ५०. कौतूहलसेवास्थूलके द्वित्वम् ॥ १५० ॥ न स्यात् । कोदूहलं । सेवा । थूलं । अन्यत्र देव्वं, जोव्वणं ।। ९. ५१. कालायसभाजनयो क् न स्यात् । कालाअसो । भाअणं ॥ ९. ५२. इदानीमस्तु बिन्दोर्वा । लुक् स्याद्वा । इदाणिं, इदाणि । नियमादन्यत्र मांसादौ लुक् न स्यादेव । मंस, णूणं, कथं इत्यादि ॥ ९. ५३. परिवर्तनं करेण्वितरथयोन स्यात् चेति निवृत्तम् । करेणू । इअरों ॥ ९.५४. बृहस्पतौ च भः ॥ १५१ ॥ न स्यात् । बिहप्फदी॥ ९. ५५. त्वस्य त्तम् न स्यात् । पहुत्तणं ॥ । ९. ५६. लक्ष्यानुसाराल्लिङ्गं स्यात् भाअहेओ, भाअहेअं । गोणो, गोणं ।। ९.५७. क्वायचोरिः। स्यात् । हसिअ । विहासअ॥ ९. ५८. कृगमिभ्यामुअश्च स्यात्तयोः कदगदावपि ॥१५२ ॥ कृगमिभ्यां क्तवायचोरुअः स्यात् तयोः स्थाने कदगदावपि स्याताम् । कदुअ । गदुअ । उवकदुअ । आगदुअ ॥ . ___ इति शौरसेन्यां संकीर्णविधिः पञ्चमं प्रकरणम् ॥ ९. ५९. आदतो दुर्वाससः सौ सौ दुर्वाससोऽत औं स्यात् । दुव्वासा । साविति किम् । दुव्बासेण ॥ 29. I करेंट ; 0 करेट. 30 B इअरहा; G इहरथा; 10 इहरधीं which is a confusion for इअरधा; hence em. 31 Mss. om. this word. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy