SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ ११० मार्कण्डेयविरचितं [९.४० - उत्थितस्य ठः। न स्यात् । उत्थिदो॥ ९. ४१. क्षणधीरसदृक्षाणां छः न स्यात् । खणो। खीरं । सरिक्खो। ९.४२. ___ डः संमर्दगर्दभे" ॥ १४८ ॥ अनयो? न स्यात् । सम्मदो । गद्दहो॥ ९. ४३. कूष्माण्डे हा न स्यात् । कुम्हंडो॥ ९.४४. अभिमन्यौ जः न स्यात् । अहिमण्णू ॥ ९.४५. चिह्ने न्धः न स्यात् । चिण्हं ॥ ९.४६. अथ विभाषिताः। बाष्पे हो भिन्दिपाले ण्डो ण्यन्यज्ञेषु न इत्यमी ॥१४९॥ एवमी हण्डजा विभाषिताः । बाहो, बप्फो । भिंदिवालो, भिंडिवालो। अब्बम्हण्णं, अब्बम्हज्जं । अहिण्णाणं, अहिजाणं । कण्णआ, कज्जआ । बाहुल्यात्-जण्णसेणो, इंगिअजो ।। ___ इति शौरसेन्या पदादिमध्यान्तविधिश्चतुर्थं प्रकरणम् । ९. ४७. संधीनां विश्लेषा बहुलं' स्युः । जुज्जदि एदं । आअच्छदि एत्थ । - ‘ण मे वअणमण्णधा भविदु. मरिहदि [ = न मे वचनमन्यथा भवितुमर्हति, Sak. IV. 70/71 ] ॥ ९.४८. नाज्लुग्विशेषाः स्युः। राअउलं । देअंउलं । जउणाअडं । वेणुवणं । वासइसी । चक्कआओ । अतेरं ॥ 21 • भयो.. 22 B separates this from Su. rightly unlike Mss. which include the same in Su. 23 UGIO "वअणा. 24 B अरहदि ; om. according to Mss. The from अरिहदि is also allowed; see III. 85. 25 UI लुङविशेषाः; G यलुक्षु शेषाः; ० नाङ्लधिशेषाः. 26 B देव'; em. according to Mss. 27 B णू'; em. according to Mss. 28 GI अउउरं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy