SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ - ९. ३९] प्राकृतसर्वस्वम् । ९. २९. फोहा स्यात् । सहलं । सहरी ।। ९.३०. नो पाषाणे पाषाणे षस्य हो न स्यात् । पासाणो ॥ ९.३१. दशचतुर्दश्योरनाम्नि वा ॥१४६ ॥ अनाम्नि दशचतुर्दश्योः शो हो वा स्यात् । दस दह । चउद्दस, चउद्दह । नाम्नि तु दसरहो, दसमुहो । चतुर्दशग्रहणात् एआरह, वारह ।। इति शौरसेन्यामपदाद्ययुक्तविधिर्द्वितीयं प्रकरणम् । ९. ३२. आदौ पदस्य अधिकारोऽयम् । ९. ३३. शावे छो न स्यात् सावो ॥ ९.३४. . .. लाङ्गलादौ णः। न स्यात् । लंगलं । लंगूलं । लोहलं ।। ९. ३५. यष्ट्यां लश्च न स्यात् । जट्ठी॥ ९.३६. किराते चः ने स्यात् । किराँदो॥ ९. ३७. डः स्याद्दह्यमानस्य ॥ १४७ ॥ नेति निवृत्तम् । डज्झमाणो । अन्यत्र दोला, दंडो, दसणो, दहणो । इति शौरसेन्यां पदाद्ययुक्तविधिस्तृतीयं प्रकरणम् ॥ ९. ३८. सर्वत्र युक्तस्य सर्वत्र पदादिमध्यान्तेषु । अधिकारोऽयम् ॥ ९. ३९. . न खः स्फोटकस्य खो न स्यात् । फोडओ॥ 17 G सहवं; UIO सहजं. 19 UG10 om. 20 18 UIO सहचरी (-रि in IO); G गरी. B 'तो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy