SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ १०८ मार्कण्डेयविरचितं [९. १८ - ९. १८. अपदादावयुजीम् इत ऊर्ध्वमपादादावयुक्तानां ज्ञेयम् । शीकरचन्द्रिकयोर्भमौ ॥ १४४ ॥ न स्तः । सीअरो। चंदिमा ॥ ९. २०. अपताकाव्यातगर्भितेषु बहुलं तकारो 'दैः । स्यात् । - ' सहि दइदमालदीजीविदे साहसोवण्णासिणि ' [-सखि दयितमालतीजीविते साहसोपन्यासिनि, M. M. II 1/2 ]। बहुलग्रहणात् 'अतुलिअपरक्कमो' [=अतुलितपराक्रमः ] ॥ ९. २१. पो वः स्यात् 'पावेण तावं लहंति' [ = पापेन तापं लभन्ते] ॥ ९. २२. न कबन्धे पमौ. स्याताम् । कबंधो ॥ ९. २३. ___ अपूर्वेऽवरूवं वा। स्यात् । अउव्वं, बाहुल्यात् पलोपः । अवरूवं ।। ९. २४. थो धोऽप्रथमपृथिव्योः थो धः स्यात् । जधा । कधेदि । प्रथमपृथिव्योस्तु पदुमं, पुहई ॥ ९. २५. भरते धस्तस्य तस्य धः स्यात् । भरधो ॥ ९. २६. . न दलोपः ॥ १४५ ॥ महाराष्ट्रीसिद्धो दलोपो न स्यात् सोदॉमिणी । दुरासँदो । बाहुल्यात हिअअं ॥ ९. २७. धभौ दबवदुच्चायौं मधुरं । कलभो । बाहुल्यात् णहअलं ॥ ९. २८. हरिद्रादिषु लः क्वचित् । रस्य लः स्यात् । हलिद्दा । वलणं । कचिद्रहणात् जुहिट्ठिरो, महुरो ॥ 10 UGJO अथ(-आ)दादावयुक्ता (- ताः in o). 11 TO शाकर; G सागर. 12 UGIO ; they again include this in Sū., which is obviously faulty. 13 U तकारादेशः; G कारान्तरादेशः : I0 तः स्यात् is included in Su. according to Mss. 14 Mss. insert सह here. ___15_UGI सोदामणी. 16 UGIO पुरोसदो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy