SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ११६ मार्कण्डेयविरचितं [९. १०२ - ९.१०२. भूग्नि धः॥ १६० ॥ भूम्नि बहुत्वे तस्य धः स्यात् । चिट्ठध । थस्य धत्वेऽप्येवं रूपम् ।। ९. १०३. उत्तमे म्हः . . उत्तमपुरुषबहुत्वे विभक्तेः म्हः स्यात् । करेम्ह । चिट्ठम्हें ॥ ९.१०४. भविष्यति स्सश्च त्यादौ भविष्यति त्यादौ परे स्सो विकरणः स्यात् , नान्ये । गमिस्सदि । भणि-. सेंदि । ९.१०५. स्समेव च । उत्तमे मिडा सह स्समेव स्यात् । गमिस्सं । भणिस्सं ॥ ९.१०६. न अज्जाहासोच्छमाद्याः धातुतिङोर्मध्ये विहिता ज्ज ज्जा हा इति त्रयः तिङां स्थाने ज्ज ज्जा इत्युभौ च न स्युः । सोच्छं, वोच्छं, रोच्छमित्यादयश्च न स्युः । देदि, भोदि । करिस्सदि, भणिस्सदि । सुणिस्सं, वुच्चिस्स, रोदिस्सं, करिस्सं, इत्यादि । ९.१०७. अत एत्वं तुमादिषु ॥ १६१ ॥ न स्यात् । पचिदुं । पचिदव्वं ।। इति शौरसेन्यां तिविधिः सप्तमं प्रकरणम् ॥ ९.१०८. भुवो भो भो स्यात् । भोदि । भोदु ।। ९.१०९. होश्च शौकल्यमते स्यात् होदि । ९.११०. क्त्वालॅटोर्भवः । स्यात् । भविअ । स्थानिवद्भावात् परिभविअ । भविस्सदि । 51 B वच्चध which is not authorised by Mss. 62 B वच्चम्ह; em. after Mss. 53 0om. this Su. but retains: the comm. 54 B excludes this whereas Mss. include it in Su. 55 UGIO om. 56 UGIO Hazafe, but since in the following Sū. and elsewhere te is usually accompanied by Hot as ex.,. the ex. given by B is acceptable. 57 UGIO सा. 68 BUGI read 'लुटोः; O°लुपे ; both these go counter to the ex.. given in comm; hence em. Jain Education International For Private & Personal Use Only www.jainelibrary.org:
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy