SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ - ८. २९] प्राकृतसर्वस्वम् । . १०३ [ = अहो क एषः] । 'अव्वो पिअसहि पेच्छसु' [ = अहो प्रियसखि प्रेक्षस्व ] । 'अव्वो णागओ पिओ' [ = अहो नागतः प्रियः ] । 'अव्वो किं मए करं' [ = अहो किं मया कृतम् ] ॥ ८. २४. दाणिं एहि अणहा इह एत्ताहे च दाणि एत॒ण । अधुनाँर्थाः एते सप्त। ८. २५. उअ पश्येत्यर्थे - ' उअ णिच्चलणिप्पंदा २७ [ = पश्य निश्चलनिष्पन्दा, G. S. I. 4] ८. २६. वे व्वे वले च संबुद्धौ ।। १३८ ॥ - वे भद्द एहि ' [ = हे भद्र एहि ] । एवं व्वे वले च ॥ ८. २७. त्ति सहसत्ति पत्ति तेंडत्ति गवत्ति एक्करिसिआ षैः । शीघ्रार्थाः । ८. २८. कल्लिं श्वोऽर्थे - ‘कल्लिं एहिइ दइओ' [ = श्वः एष्यति दयितः] । ८. २९. आम भवैदर्थः --- आम कुण' [ = भवान् करोतु ] ॥ 24 UGIO शाखए. 25 Mss. एत्तुण but B एत्तूण. 26 UG °थे. 27 UI णिफन्दा; BG णिफंद; ०णिपन्य; A णिप्पन्दा which as correct according to Mk.; see PS. III. 49. 28 The particle वे is offensive in Oriya. 29 GI तृडि ; U0 तृत्ति. 30 B तभत्ति; U० इतत्ति ; I हितरि ; G दितरि; A तडत्ति which seems to be correct. In Oriya the word aftja is used in the same sense. The word seems to have its source in the skt. word तडित्. 31 UO णवत्ति ; Gणपत्ति ; I णवर्त ; but B णवरि. Em. after Uo. 32 Gट 33 BA °र्थकः, by retainig the reading of UGIO there is no violation of metrical discipline, 34 G कुणइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy