SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ १०२ मार्कण्डेयविरचितं [८. १८ - ८.१८. तिरि तिरोऽर्थे । -- तिरि पेच्छसि किं णु अण्णत्तो [ = तिरः प्रेक्षसे किं नु अन्यतः ] ॥ ८.१९. चेअ चिों एवार्थे 'सो च्चेअ में चिअ वंचेइ ' [ = सः एव मामेव वश्चयति ] ॥ ८. २०. अस्मरणे -- ' अ दट्टव्वा मालइलआ' [ = अ द्रष्टव्या मालतीलता ] ८. २१. णवि वैपरीत्ये स्यात् ।। १३६ ॥ -- णवि तुम्हे अजाणुऔं [ = नापि यूयम् अज्ञाः ] ८. २२. णो खेदामन्त्रणवैचित्त्यवितर्कप्रकोपेषु । - णो तहावि सो जणो ण दिट्ठो' [ = णो तथापि स जनो न दृष्टः | 'णो एहि [ = हे एहि ] । -- ‘णो कुदो आअत्तण कत्थ इह टिओ म्मि त्ति ण जाणामि' [ = णो कुत आगत्य कुत्र इह स्थितोऽस्मि इति न जानामि । 'महुराणअरवहूहिं गरुअंणो फुरइ अज्जिअं पुण्णं । जेण आणिवारिएहिं पिअंति णअणेहि णंदतणअमुहं ॥ [ = मथुरानगरवधूभिः गुरुकं हि स्फुरति अर्जितं पुण्यम् । येन अनिवारिताभ्यां पिबन्ति नयनाभ्यां नन्दतनयमुखम् ] । ८. २३. अव्वो विस्मयसूचनसंभाषणखिन्नतानुतापेषु ॥ १३७॥ 'अव्वो लोउत्तरं रूवं [ = अहो लोकोत्तर रूपम् ] । 'अव्वो को एसो' 18 BA चेअ चिअ, ex. च्चअ तुमं च्चि अ; the readings च्चेअ चिअ are according to UGIO. 19 BA 3 which is emended to 3 according to UGIO. ID modern Oriya 31 in used in the same sense. 20 UGIO अलाशण्णा, evidently a mistake. 21 G वैचित्र्य. 22 The text is retained as it is in BA; UGI are very corrupt: U ०वहुहिं० जे णअएहि मन्द मुहं । महुपणपरवहुहिंपरपण्णोपुरइअज्जणं गुप्तम् । जेअपि हरिएहिं पिअत्तपए।हमन्यत्रणअसूहम् ।। ___IO वहुहिं परपंणो पुरइ अजिणं पुण्णं । जे० पअएहि पन्वत्रिण असूहम् ॥ 23 G सन्ताप०; U सम्भाष; IO संअश. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy