SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ - ८. १७] प्राकृतसर्वस्वम् । ८. ११. गर्वैरं तु केवले स्यात् -- ‘णवरं गहिओ वि हरधणू भग्गो' [ = केवलं गृहीतमपि हरधनुः भग्नम् ] ॥ ८.१२. णवर च चकारात् केवले । -- ‘णवर दइअं गआ दिट्ठी' । [ = केवलं दयितं गता दृष्टिः ] ॥ ८. १३. _णवरि त्वनन्तरार्थेऽपि । अपिशब्दात् केवलेऽपि । -- ' मरणं सरणं णवरि एकं ।' [ = मरणं शरणं केवलमेकम् । Ra. II. 1] ॥ ८. १४. पिव विव मिव अ इवार्थाः चत्वारः । चंदो पिव । चंदो विव । चंदो मिव । चंदो अ । 'चंदो व्व' इत्युपमार्थवाशब्दस्य यथादित्वात् ( PS. I. 13 ) आतोऽत् । सेवादित्वात् ( PS. III. 75 ) द्वित्वं च ॥ ८.१५. इर किर किल निश्चयाख्याने ॥ १३५ ॥ -'जुत्तं इर भणसि' [ = युक्तमेव भणसि] । एवं किर किल ।। ८. १६. किह कीस किणो प्रश्ने - ' किह चिंतसि एकल्लो' [ = किं चिन्तयसि एकाकी ] । एवं कीस, किणो ॥ ८.१७. पि वि अप्यर्थे द्वौ निपातौ । अनुस्वारपूर्व एव पिशब्दः । खरपूर्वो विशब्दश्चाभिधानात् । -- 'तुमं पि भण' [ = त्वमपि भण] । - ‘सो वि सुर्ण. [ = सोऽपि शणोति ] । अन्यत्र-' अवि णाम घरेज्ज पिआ' [ = अपि नाम ध्रियते प्रिया, R. V. 4] 14 G अवरं evidently in confusion with Oriya letter ण. 15 The order of the words faq aud fha is reversed in BA, but not in UG10. 16 UA कीणो. 17 UGIO सुणइ ; BA भणइ. I think thsse two sents. together form one quotation and not two separate ones, in which case the reading of UGIO would be more appropriate, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy