SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ १०० मार्कण्डेयविरचितं [ ८. ६. " ओ मइ --- लतानिकटे ] ।' कुमरा सामलगोरा ओ एए रामलक्खणा व्व दीसंति [ = कुमारौ श्यामलगौरौ ओ एतौ रामलक्ष्मणौ इव दृश्येते ] | दुग्गहिलाए ण पेच्छिओ पाअपडिओ वि ' [ = ओ मया प्रेक्षितः पादपतितः अपि ] | 'ओ ण भवणं पुणो वैच्चसि' भवनं पुनः व्रजसि ] ।- 'ओ भग्गो हरचावो सिसुणा पुत्तेण दहरहस्स " [ = ओ भग्नः हरचापः शिशुना पुत्रेण दशरथस्य ॥ ] - उंक्षेपे विस्मये खेदे वितकें सूचने तथा ॥ १३३ ॥ ८. ६. ————— 'उं णिल्लज्ज समोसर' [ = उं निर्लज्ज समपसर, R. V. 49] 'उं वड्डिमा थणभरस्स' [ उं वृद्धिमा स्तनभरस्य ] | - 'उं कह ण समागओ किदवो ' [ = उं कथं न समागतः कितवः ] ।एस दीसइ अंतरिओ [ = उं सखि क एष दृश्यते लतान्तरितः ] ॥ नन्वर्थोपमयोणं स्यात् भणितः ] ॥ ८. ९. ८ ८. ७. ' णं भणामि किं लिहसि त्ति ' [ = ननु भणामि किं लिखसि इति ] | - ' णं चंदो तुह वअणं' [ = ननु चन्द्रः तव वदनम् ] ॥ ८. ८. हद्धि खेदानुतापयोः । 'हद्धि णागआ पिअसही' [ = हा धिक् नागता प्रियसखी ] /'हद्धि पाअपडिओ वि णिट्ठरं भणिओ' [ = हा धिक् पादपतितोऽपि निष्ठुरं 10 अंतो संतो च मध्यार्थे घरस्स अंतो वसइ ' [ = गृहस्यान्तः वसति ] | एवं संतो ॥ ८. १०. हो स्यादामन्त्रणार्थकम् ॥ १३४ ॥ 93 - - हो बम्हण एहि ' [ = भो ब्राह्मण एहि ] ॥ U ०वि० नि भइमं गुणो विच्छसि ; G ओणिभइ मग्गणोमिच्छसि; A om. दुर्ग्रहवत्या न [ = ओ न Jain Education International 6 १ ॐ सहि को IO ओणिउ इमं गुणो बिच्छसि 11 B 12 A "थौ. 13 BA भो, ex., but UGIO read in these also PSM. p. 951. which is not admissible in the present eontext. For Private & Personal Use Only -- cases; see www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy