SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयविरचितं [ ७. ६८ ७. ६८. निमिश्च नियुजः स्यात् ॥ १०९ ॥ णिमेह । चकारात् णिउंजइ । एषां त्वादौ रूपान्तराणि प्रकाशितानि ८४ (PS. IV. 36 ) || रुधो म्भन्धौ रुधोऽन्तो म्भन्धौ स्याताम् । रुंधर, रुंभ | ७. ६९. ७, ७०. अन्त इत्येव । कढइ || क्वधेः स्यात् : वेष्टतेश्व ल्ल उत्समोः । उत्समोरुपपदयोर्वेष्टतेरन्तो ल्लः स्यात् । उव्वेल्लर | संवेल्लइ । आदेशस्य द्वित्वसिद्धौ द्वित्वापन्नलकारनिर्देशादत्र पादे आदेशस्य द्वित्वं न स्यादिति ज्ञापितम् ॥ ७. ७३. ७, ७१. अन्तो ढः स्यात् । वेढइ ॥ ७. ७२. मृदो लौ मृदोऽन्तो डुलौ स्याताम् । मड्डु, मलई ॥ शदिपतोर्डः ७, ७४, अनयोरन्तो डः स्यात् । सडइ । पई ॥ वृधो G ७. ७५. वृधोऽन्तो ढः स्यात् । ई ॥ ७. ७६. कृषेरन्तो ड्डो न वा स्यात् । कई, करिसइ ॥ ज्झो बुद्ध्यादेः ७. ७७. बुद्धयादेरन्तो ज्झः स्यात् । बुज्झइ । सिज्झइ । सुज्झइ । जुज्झइ । आरज्झइ | गृधु गिज्झइ । बुज्झिरो, बुज्झाविओ ॥ Jain Education International 31 B om. this sent. A supplies this UI रुषो रन्तो० ; Galso om. the sent. and adds rar to the rule. 32 G wrongly inserts मन्दयतीन्यत्र. G reads 33 UIO duplicate in ex.; fof 3. 34 B ड for ड्ड in this case as elsewhere. 35 The same em. here too over B in respect of g. कृषेर्न वा । For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy