SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ -- ७. ६७] प्राकृतसर्वखम् ७.५८. ईरयतेः संप्राभ्यां सोलपेल्लो स्तः ॥१०७॥ संप्राभ्यां सह । सोल्लइ, पेल्लइ ॥ ७. ५९. खाधौ च खादिधाव्योः खादिधाव्योः खाधौ स्याताम् । खाइ । धाइ । चकारात् खाअइ, धाअइ ॥ ७. ६०. आतोऽद्वा 'धातोराकारादुत्तरे अकारागमो वा स्यात् । जाइ, जाअइ। माइ, माअइ । -'तुह हिअए सुहअ सा अमाअंती' [ = तव हृदये सुभग सा अमान्ती, GS. II. 82 ] । ध्यै--झाइ, झाअह । गै-गाइ, गाअइ । अादेशसूत्रेण ( PS. VII. 102 ) ऐत आ स्यात् । राइ, राअइ ॥ '७. ६१. नित्यमन्त्यन्त्वोः। अन्त्यन्त्वोः परयोः धात्वाकारादकारो नित्यं स्यात् ।- ‘वाति चेत्ताणिला' .. [ = वान्ति चैत्रानिलाः, KM. I. 17 ] इति राजशेखरः ।। ७. ६२. स्युः पुच्छलुञ्छपुट्टाः प्रोञ्छः पुंछइ, लुंछइ, पुट्टइ ॥ . ७.६३. विलभस्तु खेदेयतेः ॥१०८॥ विलभेइ ॥ ७. ६४. तुडतोड तुट्टखुट्टास्तुतेः तुडइ, तोडइ, तुट्टइ, खुट्टइ ॥ ७.६५. __ तवथुअथुवाः स्तोतेः। तवइ, थुअइ, थुवइ ॥ ७. ६६. छिदिभिद्योरन्तो दैः स्यात् । अन्त इत्यधिकारः। छिंदइ, भिंदइ ॥ जो भुजियुज्योः अनयोरन्तो अः स्यात् । भुंजह । पउंजह ॥ 26 A adds ठाइ, ठाअइ. 27 UG "स्तवकाराद; IO 'वैति त्वकारात्. 28 U रोदयतेः; ex. विलभेति; GIO विलडस्तु रोदयतेः; ex. विलडेति. 29 A तुटनेः; G स्फुटयतेः; UIO तुटभे; for the correctness of the reading, cf. Ho. IV, 116. 30 UGIO.द, ex, छिदइ भिदइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy