SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ७. ८६ ] ७. ७८. कृन्ततरन्तष्टः स्यात् । कट्टइ ॥ ७. ७९. अनयोरन्तश्च्चः स्यात् । वच्चइ । णञ्चइ ॥ प्राकृतसर्वखम् । कृतेष्ट्टः ७.८०. रुदो व्वौ ॥ ११० ॥ रुदोऽन्तो व्वौ स्याताम् । रुव्वइ, रुवइ । अङ्कादेशे रोवइ । वलोपे रोअर, रुअइ ॥ ७. ८१. जश्वोद्विजेः उद्विजेरतो ज्जः स्यात् । उब्विज्जइ । चकारात् व्ववौ च । उव्विव्वाइ, उब्विवइ । पूर्ववत् उब्वेवर, उव्विअइ, उब्वेअइ || ७. ८२. हनिखनोर्मो वा अनयोरन्तो मो वा स्यात् । हम्मइ, हणइ । खम्मइ, खणइ ॥ चो वाजिनृत्योः ७. ८३.. स्यात् । रूसइ । तूसइ । दूसइ । सूसइ । पूसइ ॥ शकिलम्योर्हिः ७. ८४. अनयोरन्तो द्विः स्यात् । सक्कइ । लग्गइ ॥ 36 37 38 39 comm. ७. ८५. शम्यादीनां व अन्तो द्विर्वा स्यात् । उअसम्मइ, उअसमइ । तम्मइ, तमइ । भम्मइ, भमइ । चल्लइ, चलइ । णट्टइ, णडइ । फुट्टइ, फुडइ । शम्यादिराकृतिगणः ॥ ८५ रुष्यादि पूद्दीर्घः । ७. ८६. मीलतेः प्रादेः ॥ १११ ॥ प्रादेरुत्तरस्य मीलतरन्तो द्विर्वा स्यात् । पल्लिइ, पमीलइ । णिमिल्लइ, णिमीलइ । प्रादेरिति किम् । मीलइ ॥ Jain Education International SUGA om this rule; IO retain but in a very corrupt form : येत्रति नित्योः । अनयोरंततः स्यात् । त ( व in 0 ) तह; अतइ ॥ BUIO स्यात्, but cf. Sū. 73 comm. उत्पूर्वात् विजे. UGIO दिषु दीर्घः ; B excludes स्यात् from Sū. and includes it in UIO तं वा० ; G intermingles Sū. and comm. 40 For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy