SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ [ ६.४३ - ६. ४३. पुरादियोगे च ॥ ९४ ॥ पुरादियोगे भूते भोविनि विहितानां तिडां स्थाने च ६अ हीअ इत्येतौ स्याताम् । पुरा जहीअ पुरा याति । एवं एत्थ पुरा वसीअ छत्ता, अ पुरा वसन्ति छात्राः । माङ्योगे लुङ् । मा हुवीअ । मा होहीअ ॥ णिङ आवे वा ७४ ६. ४४. व्याख्यानतो विशेषप्रतिपत्तेः प्रयोजके विहितस्य णिङ: स्थाने आवे वा स्यात् । कारावेइ । पढावेइ । वड्ढावेइ । चोरयितुं प्रयुङ्क्ते चोरावेइ । कारावेंति । पढावेंति । पक्ष करेइ पढेइ इत्यादि । अदादेशसूत्रेण णिङ एत्वम् । अदन्तत्वपक्षे कारइ पाढइ इत्यादयः । प्रयोजकणिङ इति किम् । चोरेइ । चिंतेइ ॥ ६. ४५. प्रयोजकणिङि धातोरादेराकारस्याकारः स्यात् संस्कृतानुशासनेन वृद्धयादिकार्ये कृते सति । करावेइ । पढावेइ । प्रायेणेतिवचनात् आवेविधौ प्रवृत्तिः, आवविधौ विकल्पः । एत्वविधौ अदन्तत्वविधौ अत इत्त्वविधौ च निवृत्तिः । एषामुदाहरणान्युत्तरत्र वक्ष्यामः ॥ प्रायेणादेरातोत् ६. ४६. क्वचिदवश्च । प्रयोजके खार्थे वा णिङ स्थाने अवः स्याद्वा । कचिदिति सिद्धप्रयोगोर्नुसारात् युक्तान्तधातुविषये । वढवइ । पेल्लवइ । - ' छिविओ" सरिएहिं पेलवतं महिं ' [ = स्पृष्टा प्रसृतकैः प्रेरयन्तमिव महीम्, R. II, 8] । पक्ष वड्ढे वड्ढावेइ, पेल्लेइ पेलावे || ६. ४७. स्पष्टम् । उत्तरत्रोदाहार्यम् ॥ 22 23 मार्कण्डेयविरचितं B inserts UGIO om.; the next Sū. भावे कर्मणि चावे न स्यात् Jain Education International here which is not authorised by Mss. IO also om. portion from here up to कारावे in 24 U forgo; GIO go; A om. the line entirely. 25 U च्युविओ; G च्युद्विः ; IO व्युदि ; A om. the quotation. 26 UGIO mine. ; B व ; the original reading is perhaps व्व. Em. is For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy