SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ - ६. ४२] प्राकृतसर्वस्वम् । ६. ३७. मध्ये चैकाचा एकाचो धातोर्लडादितिङां मध्ये च ज्ज ज्जा वा स्याताम् । देज्जइ, देज्जाइ । पक्षे देज्ज, देज्जा, देइ । होज्जउ, होज्जाउ । पक्षे होउ, होज्ज, होज्जहिदि । एवं सर्वत्र ॥ ६.३८. न जान्तिन्त्वोः अन्त्यन्त्वोः परयोः ज्जा न स्यात् । देज्जति । देज्जंतु ॥ लटि च कर्तरि यक् ॥ ९३ ॥ - अस्मादिहिश्च संस्कृते लडादिचतुष्के भावकर्मणोर्यग् विहितः । प्राकृते स एव लुटि स्यात् ।। ततो यक आदेशौ । तस्माद्यक उत्तरे इहिश्च स्यात् । सुमरिज्जिहिइ मए। स्मरिष्यते मया । यक इज्जादेशः।- 'गम्मिहिसि तस्स पासं' [ = गमयिष्यसे तस्य पार्थम् , GS. VII. 7 ] इति सप्तशत्याम् । गमयतेर्यगन्तत्वे द्वित्वम् । एवं वज्जिहिसि वादिष्यसे, खज्जिहिसि खादिष्यसे ॥ ६. ४०. भूते त्वीअः स्यात् भूतकाले विहितानां ललिड्लुड्लूडां तिङां त्रिषु पुरुषेषु सर्वेषां वचनानां स्थाने ईअः स्यात् । हुवीअ, अभवत् बभूव अभूत् अभविष्यत् । अभवन् बभूवुः अभूवन् अभविष्यन् । एवं मध्यमोत्तमयोः ।।। ६. ४१. ही एकाचः । एकाचो धातोर्भूतविहितानां लडादितिङां स्थाने हीअः स्यात् । काहीअ अकरोत् चकार अकार्षीत् अकरिष्यत् इत्यादि पूर्ववत् । वानुवृत्तेः होइ, कुणइ, हुवइ ॥ ६. ४२. प्रायेण वर्तमानेऽप्येतौ स्याताम् वर्तमाने विहितानां तिङां स्थाने ईअ हीअ इत्येतौ स्याताम् । सोहीअ शोभते शोभन्ते इत्यादि । देहीअ ददाति दत्ते ददति ददते दीयते दीयन्ते वा ॥ 20 This portion is lacking in B; A altogether om. the comm. which most probably existed in the original work. 21 Originally in Mss. यमयतेरदन्तत्वे as recorded by B is definitely incorrect. Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy