SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ७२ मार्कण्डेयविरचितं [६. ३१ - लिङ्त्वाविशेषोपादानादाशीलिङ्यपि उ सु मु प्रभृतय इत्यके ॥ ६. ३२. मध्यमे हिवैकाँचः। लिङ्लोटोमध्यम एकाचो धातोरेकवचने हि वा स्यात् । होहि । होसु । देहि, देसु, दद्याः ददीथाः देहि दत्व देयाः दासीष्ठाः ॥ ६. ३३. अत उत्तरस्य लोपः लिङ्लोटोर्मध्यमैकवचनस्यात उत्तरस्य लोपो वा स्यात् । कुण, कुणसु । कुर्याः कुर्वीथाः कुरु कुरुष्वं क्रियाः कृषीष्ठा वा ।।.. ६.३४. नित्यं स्याद्भूमनि न्तु ह मो ॥ ९२ ॥ लिङ्लोटो मनि बहुत्वे क्रमेण नित्यं न्तु ह मो स्युः । कुणंतु कुर्युः कुर्वीरन् कुर्वन्तु कुर्वन्तां क्रियासुः कृषीरन् वा । कुणह कुर्यात कुर्वीध्वं कुरुत कुरुध्वं क्रियास्त कृषीध्वं वा । कुणमो कुर्याम कुर्वीमहि करवाम करवामहै क्रियास्मः कृषीमाहे वा ॥ . ६. ३५. जो जाही च तिङ वा लिलोटोस्तिडां त्रिषु पुरुषेषु सर्वेषां वचनानां स्थाने ज्जो ज्जाही वा स्याताम् । कुणेज्जो, कुणेज्जाहि ।- 'प्रायेणातः' ( PS. VI. 7 ) इत्यादिनैत्वम् । पक्षे कुणउ कुणंतु इत्यादयः॥ ६.३६. जजा लड्लुड्लङां चापि । लड्-लुड्-लङ लिड्लोटोरपि तिङां स्थाने ज जा इत्येतौ वा स्याताम् । कुणेज, कुणेज्जा । पक्षे, कुणइ, कुणंति, काहिइ, काहिंति इत्यादि । लङि-जइ पढेज ता पंडिओ' होज्ज, पढेज्जा होज्जा वा । पक्ष, जइ पढंतो ता पंडिओ होतो ॥ 16 The reading of B in हिरैकाचः instead of the reading given above in conformity with A. When there is no conti ( = option ) on account of the declaration made by the preceding Su. i.e., 31 as 'वेति निवृत्तम् ' and here, there is need of introducing वा, the reading as given in A seems to be correct. 17 Bfg: ; Aft; the reading of A preferred for the same reason as above. 18 A reads this correctly as against स्त: of B. 19 B पण्डिए (ओ.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy