SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ - ६. ४८] प्राकृतसर्वस्वम् । ७५ ६.४८. आवश्च कृति णकादौ च ॥ ९५ ॥ वेत्यनुवर्तते । आवेविधेरपवादः। णकादौ कृति परे चकारात् भावे कर्मणि च प्रयोजकणिङः स्थाने आवः स्यात् । णक् तृङ् तृङि क्त क्तवतु तव्यङ् अनीयङ् ङनट् ङन तुमङ् क्त्वा यच् इत्येते णकादयः । पढावओ, पाढावओ। पढाविआरो, पाढाविआरो। पढाविरो, पाढाविरो । पढाविओ पाढाविओ। पढाविअवंतो, पाढाविअवंतो। पढाविअव्वं, पाढाविअव्वं- 'प्रायेणात एदिदातः स्युः' (PS. VI. 7) इति आवस्यात इदेतौ। पढावणिज, पाढावणिज्जं, आवस्याल्लोपः । पढावणं, पाढावणं । पढविलं, पाढाविउं, अत्रावस्यात एत्वम् इत्वं वेति द्विरूपम् , पढावित्रं, पाढाविउं । पाढवेऊण, पाढाविऊण, पढावेऊण, पाढावेऊण । विहसाविऊण विहासावेऊण, विहसावेऊण, विहासावेऊण । विहसाविअं, विहासाविअं । वानुवृत्तेरदन्तत्वपक्षे-पाढओ, पाढिआरो, पाढिरो, पाढिओ, पाढिअवंतो, पाढिअव्वं, पाढेअव्वं, पाढणिज्ज, पौणं, पाढिउं, पाढेउं, पाढिऊण, पाढेऊण, विहासिऊण विहासेऊण, विहासिअं । चकारात् क्वचिदवश्च । वड्डवओ, वड्ढावओ। सिक्खवओ, सिक्खावओ। 'तं मण्णे मह दुक्किदं परिणदं दुक्खाण सिक्खावणं' [ = तन्मन्ये मम दुष्कृतं परिणतं दुःखानां शिक्षकम् , KM. II. 8 ] इति राजशेखरः। प्रायोनुवृत्तेरदन्तानामाकारेण सहावादेशो दृश्यते । आणावह । वक्खावइ । उट्ठावइ । तथा च वाक्पतिराजस्य 27 UGIO om. portions starting from Su. 47 up to this, the rest of the sent. being corruptly retained as: U- अकीय उन्तं करम्तं क्वण चैकेण कादयः। G- अलीअणन्तं देन्तं क्वण चैकेणकादयः । IO- अनीयउतं नरंतं काण ( क्वाण in O) चैत्येनेणकादयः। 28 This word supported by B is wanting in Mss. A om. the entire portion after पढाविआरो. 29 B दुक्खिदं ; U दुक्खाउ ; I दुक्तांत ; 0 दुक्तांत ; G पदक्वान्तम् ; em. according to the reading given in Dr. Ghosh's edition, which most probably is the original reading. However, for the correctness of the reading of both B and Ghosh, cf. Mk. III. 37-39. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy