SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ - ५. ३३] प्राकृतसर्वखम् । ५. २८. टाँङसिङस्ङीनामिदेददातः स्युः। णईइ । णईए । णईअ । णईआ। मईइ । मईए । मईअ । मईआ॥ ५. २९. नातोऽदातौ अतष्टादीनामदातौ न स्याताम् । बालाइ । बालाए । ५. ३०. आदीतौ बहुलं स्त्रियां नाम्न उत्तरे आदीतौ बहुलं स्याताम् । सोहणा, मोहणी। सुप्पणहा, सुप्पणही। राहा, राही। कचिदादेव । पिआ। वल्लहा। असहणा। अहणा । माणिणी । माणंसिणी । हलन्तादीदेवेति शाकल्यः ॥ ५. ३१. - सोनपुंसके बिन्दुः ॥ २ ॥ स्यात् । वणं । दहिं । महुँ । अमोऽल्लोपेऽपि दहि, महुँ । दहि महु इति तु संस्कृतसिद्धात् ॥ ५. ३२. जश्शसोरिं प्राक् च दीर्घः स्यात् नपुंसके जश्शसोरिं स्यात् , प्राक् च दीर्घः स्यात् । वणाई। दहीइं । अच्छीइं। महइं॥ ५. ३३. अक्ष्णोऽच्छीणि च कचित् । दृश्यत इति शेषः । यथा वाक्पतिराजस्य 'उअ कण्णणि हिअकुसुमावअंसरअणंडुराई व गलंति । विडकामिणीण बहुसो संभरिए जैम्मि अच्छीणि ।' [ = पश्य कर्णनिहितकुसुमावतंसरत्नाङ्कुरा इव गलन्ति । विटकामिनीनां बहुशः संस्मृते यस्मिन् अक्षीणि ॥ ] सप्तशतके च 'अच्छीणि ता थइस्सं दोहि वि हत्थेहि तम्मि दिट्ठम्मि । अंगं कलंबकुसुमं व पुलइअं कहं णु ढक्किस्सं ॥' [= अक्षीणि तदा स्थगयिष्ये द्वाभ्यामपि हस्ताभ्यां तस्मिन् दृष्टे । अङ्गं कदम्बकुसुममिव पुलकितं कथं नु छादयिष्ये ॥ [GS. IV. 14 1॥ 6 IOG श - a confusion comparable to शक्की in case of टाकी. 7 Mss. om. 8 UIO -णिद(हु in G )राई; A. om. the entire portion from यथा०. 9 UI एकन्मि; 0 कम्मि; G कंसि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy