________________
ईदास
५४' मार्कण्डेयविरचितं
[५. ३४ - ५.३४. संबुद्धौ सावोत्वदीर्घबिन्दवो न स्युः 'हे रुक्ख । हे अग्गि । हे वाउ । हे वण ।
संबुद्धावोत्वमिच्छन्ति वाऽदन्तस्य तु पैङ्गलाः । णिकिवो, णिकिव ॥ - ५. ३५.
आत एत् ॥ ६३ नेति निवृत्तम् । संबुद्धौ सौ परे आत एत्स्यात् । बाले । माले ॥ ५. ३६. न स्यात् क्वचित् हे माउच्छा । हे पिउच्छा । हे अत्ता ॥ ५.३७.
ईदूदम्बानां ह्रस्वः संबुद्धौ सौ परे एषां ह्रस्वः स्यात् । हे णइ । हे वहु । हे अंब ।। ५.३८.
सुपि ऋदारः। सुपि परे ऋकार आरः स्यात् । ततोऽदन्तवद्रूपम् । भत्तारो, भत्तारा, भत्तारं, भत्तारे, भत्तारेण, भत्तारेहिं, इत्यादि । संबुद्धौ- हे भत्तार, हे भत्तारा ॥ ५. ३९. पित्रादेरर: सुपि परे पित्रादेर्ऋकारः अरः स्यात् । ततोऽदन्तवद्रूपम् । पिअरो, पिअरा । भाअरो, भारी, जामाअरो, जामाअरा । माअरा, बालावद्रूपम् ।। ५. ४०. उद्वा जश्शस्टाङस्ङसिष्यमातुः स्यात् ॥ ६४ ॥ एषु मातृशब्दवर्जमृकार उद्वा स्यात् । भत्तुणो। भत्तओ, भत्तवो। भत्त । एवं पिउणो, पिअओ, पिअवो, पिऊ । पक्षे भत्तारा, पिअरा । शसादावुदन्तवदुदाहार्यम् । मातुस्तु- माआ, माआओ। माअरा, माअराओ । ५. ४१. आत्सौ सौ परे ऋत आद्वा स्यात् । भत्ता, भत्तारो । पिआ, पिअरो। संबुद्धौहे भत्ता, हे भत्तार । हे पिआ, हे पिअर ।।
10 Mss. excepting A reud qअदौ in place of वादन्तस्य तु.
11 UGIO om. portion from vart (Sū. 38) up to this evidently on account of confusion arising out of the two similar sentences : ततो ... रूपम् in both Sus. 12 Mss. om. भामरा, जामाअरो, माअरा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org