________________
५२
मार्कण्डेयविरचितं
[५. १९ -
५. १९.
उसो वा स्यात् ॥ ६॥ इदुतोः डसो णो वा स्यात् । अग्गिणो सिहा । वाउणो वेओ। रिउणो । गामणिणो, गामणिस्स । सअंभुणो, सअंभुस्स ॥ ५. २०. जस ओ वो अच्च प्राक् इदुतोर्जस ओ वो इत्येतौ स्याताम् । प्राक् पूर्वमच्च स्यात् । अग्गओ, अग्गवो। वाअओ, वाअवो । चकारात् णो च । अग्गिणो । वाउणो ॥ ५. २१.
टाणा इदुतोष्टा णा स्यात् । स्त्रियां विशेषस्य वक्ष्यमाणत्वात् पुंक्लीबयोः । अग्गिणा । वाउणा । गामणिणा। सअंभुणा । दहिणा। महुणा ॥ ५. २२.
दीर्घः सुमिस्सुप्सु । एषु परेष्विदुतोर्दीर्घः स्यात् । अग्गी । वाऊ । अंग्गीहिं । वाऊहिं । अग्गीसुं। वाऊसुं । णईहिं । मईहिं । तणू । तणूहिं । दहीहिं । महूसुं। ईदूतोरप्येवं रूपम् ॥ ५. २३. न स्यात् क्वचित् कइसुं । भूमिसुं । क्लीबे सौ दी| न स्यादेव । दहिं । महुँ । ५. २४.
स्त्रियां शसुदोतो स्याताम्। स्त्रियामिति ‘सोनपुंसके' ( PS. V. 31 ) इति यावत् । मालाउ, मालाओ । णईउ, णईओ ॥ ५. २५.
___ इदुतोश्च दीर्घः स्यात् ॥ ६१ ।। सुपि परे । शस उदोतौ च । मईउ, मईओ। तणूउ, तणूओ। मईए । तणूए । ५. २६. जस् वा जस् उदोतौं वा स्यात् । बालाउ, बालाओ । णईउ, णईओ । मईउ, मईओ। तणूउ, तणूओ । पक्षे बाला, णई, मई, तणू ॥ ५. २७. अमि ह्रस्वः अमि दीर्घो हवः स्यात् । बालं । णइं । वहुँ ॥
5 UIO आगोहिं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org