SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ - ५, १८] प्राकृतसर्वस्वम् । ५. १२. दीर्थो जस्ङस्याम्सु एष्वतो दीर्घः स्यात् । रुक्खा सोहंत । रुक्खाओ, रुक्खाउ, रुक्खा । रुक्खाहि । रुक्खाणं ॥ ५. १३. __ भ्यसि वा भ्यसि परेऽतो दी? वा स्यात् । रुक्खाहितो, रुक्खेहितो, रुक्खासुंतो, रुक्खेसुंतो ॥ ५. १४. ङिङसौ विना सुप्येत् ॥ ५९॥ सुपीति प्रत्याहारसत्त्वम् । सुपि परे अत एत् स्यात् । दीर्घस्य विशेषविधित्वात् तदतिरिक्तोऽस्य विषयः । शसि रुक्खे । रुक्खेणं । रुक्खेहिं । रुक्खेसंतो, रुक्खेहिंतो । रुक्खेसुं । डिडसोस्तु रुक्खम्मि, रुक्खस्स ॥ ५. १५. नैतावनामि कतिपश्चाद्योः कत्यादेः पञ्चादेश्चानामि सुपि परे एतौ दीर्घ एच्च न स्याताम् । जश्शसोलॊपस्तु भवत्येव । कइ । जइ । तई। पंच होति । पंच पेच्छ । सत्तहिंतो। अट्ठसुंतो । णवसुं । दहसुं । एआरह । वारह । तेरह । चउद्दह । पण्णरह । सोलह । सत्तरह । अट्ठारह । आमि तु पंचाणं, सत्ताणं । छएहिं, पंचाहिं, अच्छराहिं, अट्ठासुं, इत्थीसुं इत्यादि वक्ष्यमाणविशेषविधेः ॥ ५. १६. अस्य क्वचिल्लोपः। स्यात् । रुक्खा पडिअं । डौ रुक्खे । राही, हस्वोक्त्या दीर्घस्याप्युपलक्षणादीप्रत्यये आलोपः ॥ ५. १७, इदुतोः शस् णो इदुतोः संबन्धि शस् णो स्यात् । स्त्रीक्लीबयोर्वक्ष्यमाणत्वात् पुंस्येव । अग्गिणो। वाउणो ॥ ५. १८. दीपों ह्रस्वौ स्याताम् मण्डूकप्लुतिन्यायात् सुपि परे पुंसि च । गामणिणो । सअंभुणो । गामणिस्स। सअंभुस्स ॥ 1 3 4 UGIO रोहन्ति ; . A होन्ति. 2 Mss. om. B जओ, तओ contrary to the reading of Mss.... UG teo; A lacks this Sů. entirely. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy