SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ५० मार्कण्डेयविरचितं पञ्चमः पादः। ५.१. सावत ओत्स्यात सौ प्रथमैकवचने । 'इदुतोः' ( Ps. V. 17 ) इति पर्यन्तमत इत्यनुवर्तते। रुक्खो । अन्त्यहल्त्वात्सुलुक् । जसो । कम्मो ॥ ५. २. एतदि वा । एतदि शब्दे स्थितस्यात ओत्स्याद्वा सौ परे । एस जणो । एसो रुक्खो॥ ५.३. लोपो जश्शसो वेति निवृत्तम् , एतदिति च । अतः संबन्धिनोर्जस्शसोर्लोपः स्यात् । रुक्खा सोहंति । रुक्खे पेच्छ । ५.४. अमोऽतश्च । अत इत्येव । अतः संबन्धिनोऽमोऽतो लोपः स्यात् । रुक्खं ॥ ५. ५. टामोर्ण अतष्टामोर्णं स्यात् । रुक्खेणं । रुक्खाणं ॥ ५. ६. मिस हिं अतो मिस् हिं स्यात् । रुक्खेहिं ॥ . सिरादोदुहयः आ दो दु हि इति चतुर्धा ङसिः स्यात् । रुक्खा, रुक्खाओ, रुक्खाउ, रुक्खाहि । दकरणं भाषान्तरार्थम् ॥ ५.८. भ्यसो हितो। सुतो च । अतो भ्यसो हिंतो सुंतो च स्यात् । रुक्खेहितो, रुक्खेसुंतो ।। ५.९. उसः स्सः अतो डसः स्सः स्यात् । रुक्खस्स ॥ ५. १०. डेरेम्मी स्याताम् अत इत्येव । रुक्खे, रुक्खम्मि । संधावप्येत्वे प्राप्ते एत्वविधानमेकपदे स्वरसंधिनिषेधं ज्ञापयति । तेन बालाइ, नईइ ।। ..... ५. ११. .. सुपा सुं स्यात् । रुक्खेसुं॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy