SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ४. ६४] प्राकृतसर्वखम् । ४९ तिरश्चि तिरच्छं, हठे बलामोली, वनितायां विलआ, चर्चायां चत्ता, मातृवसरि माउच्छा माउस्सिआ, पितृष्वसरि पिउच्छा पिउस्सिआ, इत्यादयो नित्यम् । कंदोडं उप्पलं । शुक्तौ सिप्पी सुत्ती, स्तोके थोअं थोकं, पमे पउमं पोम्मं, छेके छेओ छइल्लो, श्वश्वां सस्सू अत्ता, विदर्भे विच्छोमो विअब्भो, भ्रमरो भसलो, प्रगल्भे तरट्टो पअब्भो, गाढं णिपढें, संबन्धी केरो'मह मंदभाइणीए केरं' [ = मम मन्दभागिन्याः कृते, KP. III. SL. No. 14], अवगुण्ठणं ओढणं, णिज्झरो ओज्झरो, बहिर्भूते बहिरं बाहिरं, जुअली संघाडी, इत्यादौ विकल्पः। भस्मादयस्तु भस्म ग्लो-स्मर-खभू-कृष्टविष्टरश्रवस्-उष्माश्राश्लेषद्वन्दू-बहिरोजःप्रभृतयः । नैते सर्वाँ स्वयं व्युत्पाद्य प्रयोज्याः । किं तु तदर्थक्षारचन्द्रमदनादय एव प्रयोज्याः ॥ अमरो भसलो, प्रडलो, श्वश्नां सस्त सत्ती, स्तोके थोअस्सिा , इत्यादया इति श्रीमार्कण्डेयकवीन्द्रकृतौ प्राकृतसर्वस्वे भाषाविवेचने महाराष्ट्रयां संकीर्णविधिश्चतुर्थः पादः ॥ ४ ॥ 64 UGIO सिप्पा. In oriya सिप is used. 65 Em. is mine. B and Mss. read the passage as 'भविष्टा स्तर सारवष्मौश्राश्चेपत्प्रोल्दः; एश्व in G; B puts (3)' after the end of the passage. My reconstruction of the text makes the whole thing clear; Cf. Hc. II. 174. 66 B pdat; em, aco. to Mss. The last two lines have a close affinity with a similar statement. of Ho. The lines of Ho, refer to Sū. II, 174 : पूर्वैः कविभिरप्रयुक्तानां प्रतीतिवैषम्यकरः प्रयोगो न कर्तव्यः । शम्दान्तरेरेव तु सदोऽभिधेयः॥ प्राकृत०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy