SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयविरचितं [४.६४ - कचित् प्रवृत्तिः क्वचिदप्रवृत्तिः कचिद् विभाषा कचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥' तथाहि - दंष्ट्रादिषु दाढादय इत्यत्र प्रवृत्तिः । भस्मादिषु भसुम इत्यत्राप्रवृत्तिः । न हि ततः खादयः कदापि भवन्ति, तदर्थक्षारादीनां छारादय एव भवन्ति । उत्पलादौ कंदोडें उप्पलं इत्यादौ विकल्पः । तुङ्गतरङ्गमन्दरमन्दिरादिषु तुंगतरंगमंदरमंदिरादय एवेति कचिदन्यदेवेति प्राकृतविजातीयसंस्कृतमेवेत्यर्थः । केवलमेषां प्रकृत्यन्तरनिरपेक्षाणां प्रत्ययादिविकारित्वेन ग्राकृतत्वम् । देश्याः शब्दास्तु पोट्टादिविकल्पसिद्धास्तेषां मूलशब्देनापि प्रयोगदर्शनात् , यथा पो उअरं चेति । दंष्ट्रायां दाढा, दुहितरि धूआ, सुभगायां सुहवी, दुर्भगायां दुहवी, स्नुषायां च सोण्हा, दिष्टया दिट्ठिआ, विप्रे विप्पलो, कपाले [कलापे ? ] कडप्पो, अलाबुवीणायां अलावणी, भ्रूलतायां भुमआ, वेदूर्ये वेरुलिअं, दक्षिणे दाहिणं, गोदावयाँ गोला, उभयतोमुखे अवहोमुहं, स्तोकं थोक, स्थैविरे ठेरो, पुनरर्थे उण, शनैः सणिअं, मनाक् मणं, सुकुमारे सोमालं, आतोधे आउज्जं, मातुलानी मामी मल्लाणी, तावति तेत्तिअं, ते तव, अहं अं, यावति जेत्तिअं जेद्दहं,- 'जेत्तिअमेत्तं तीरइ' [ = यावन्मानं शक्यते, GS. I. 71] एतावति एत्तिअं एदहं,– 'एदहमेत्तत्थणिआ' [ = एतावन्मात्रस्तनी, KP. II, SL. No. 11 ], कियति केत्तिअं केदह,- 'केत्तिअमेत्तं व' [ = कियन्मात्रं वा, GS. IV. 39 ], बलीवर्दै बइल्लो, प्रावरणे पंगुरणं, स्त्रियां गवि गावी, वलोपे गाई, शूर्पे चिल्लं, 59 B विचिन्त्य. 60 UOI इन्दोट्ट; G इयेट्ट; A om. portion from बहुलम् up to उअरं चेति ; then retains portion up to स्नुषायां सोण्हा, rest om. 61 B सोला. 62 B puts (?)' here, but this reading is confirmed by Mss.; of course et is once again shown to be the Pkt. form of two (see afterwards ). Is it then the same word te which is given as an ex. of Deśya at the beginning of the work ? (cf. Intro. 3). In that case atre would be a derivative of the coming under दंष्टादि class. Of course I have suggested the word खोक्खा there.. 63 U विस्तरों. ... . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy