SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ४७ - ४. ६४ प्राकृतसर्वखम् । ४. ५५. स्थितिपरिवृत्ती रणोः करेग्वां स्यात् । करेण्वां रणोः स्थितिपरिवृत्तिः स्यात् । एसा कणेरू । स्त्रीलिङ्गनिर्देशोत् पुंसि न स्यात् । करेणू मत्तो ॥ ४. ५६. हरयोश्च महाराष्ट्रस्य स्थितिपरिवृत्तिः । मरहट्ठो ॥ ४.५७. इतरथायां न वा रथयो। रेफथकारयोः स्थितिपरिवृत्तिर्न वा स्यात् । इअहरा, इअरहा ॥ ४. ५८. आलाने ल्नोः वेति निवृत्तम् । स्थितिपरिवृत्तिः स्यात् । --' आणालक्खंभेसु व' [= आलानस्तम्भेषु इव, R. III. 1] || ४. ५९. लटयोर्ललाटे स्थितिपरिवृत्तिः स्यात् । लडालं ॥ ४.६०. आदेश्च णः कश्चित् । णडालं ॥ ४. ६१. अपतौ घेरो गृहस्य गृहस्य घरः स्यात् । घरं । अमरघरं । अपताविति किम् । गिहवई ॥ ४.६२. स्यातां च बृहस्पतावभौ हबयोः। बृहस्पतौ हबयोः क्रमादभौ स्याताम् । भअप्पई ।। ४. ६३. मलिने लिनोरिलौ वा स्यातां मइलं, मलिणं ॥ ४.६४. दाढादयो बहुलम् ॥ दंष्ट्रादिषु दाढादयो बहुलं बाहुलकेन भवन्ति । तच्च 65 UIO 'विशेषात् ; AG same as B. 56 Mss. insert इति after णः which is contrary to metrical setting. 57 UIO अपगतौ (परो in IO); here again the same confusion with regard to letter घ. 58 UIOA om.; Gagrres with B. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy