SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयविरचितं [४. ५० - अनभिधानात् द्वित्वपक्षे न स्यात् , दिग्घो । एक्को, एकल्लो ॥ ४. ५०. लस्तु पीतविद्युद्भथाम् । अन्यव्यवच्छेदार्थस्तुशब्दः। पीतविद्युद्भ्यां लः स्याद्वा । पीअं, पीअलं । विज्जू, विज्जुला, विज्जुली ॥ ४.५१. एभ्योऽपि का एभ्यः सर्वेभ्यः स्वार्थिकप्रेत्ययेभ्योऽपि खार्थे कः स्यात् । एक्कोल्लओ। पुत्तअओ। दीहरओ। विज्जुलिआ । अपिशब्दान्नाममात्रादपि । पुत्तओ । रुक्खओ। स्वार्थ इत्युपलक्षणम् , अज्ञातादिष्वपि स्यात् । यथोक्तम् अज्ञाते कुत्सिते चौल्पे तथा हखानुकम्पयोः। उत्कर्षार्थे च संज्ञायां कप्रत्यय उदाहृतः ॥ इति । को एसो रुक्खओ, दुराआरओ, इत्यादि । ४. ५२. इअ मयट: सुलोपः सूत्राणां छन्दोवत्त्वात् । मयटः स्थाने इअः स्याद्वा । सुवण्णिओ, सुवण्णमओ ॥ ४. ५३. हुत्तं कृत्वोर्थ आभिमुख्य च । वेति निवृत्तम् । कृत्वःप्रत्ययार्थे आभिमुख्ये च नाम्न उत्तरे हुत्तं स्यात् । पंचहुत्तं भुंजइ ।- 'घरहुत्तमणेन पहिएण [ = गृहाभिमुखमनसा पथिकेन, GS. VII. 99 ] ॥ ४. ५४. वृन्दे दस्य द्रः स्यात् विद्रं । विद्रावणं ।- ' मोरविंद्राणं' [ = मयूरवृन्दानाम् , GS. VI. 59] ऋष्यादीनामाकृतिगणत्वादृत् इत्वम् ॥ 51 UG स्वार्थिकेभ्योऽपि; A om. 52 B बाल्ये; em. sce. to Mss. A lacks this Kārikā. The reading of Msg, is also in accord with the rules of Pāṇini; cf. Aștādhyāyī, V. iii, 73, 74, 75, 76, 85, 86, 95. 53 BIO read this passage as परहुत्तमणेण परएण; A om.; G°परपीण; U घरहुत्तमणेण परएण. Here excepting in U, the scribal confusion between a and q evidenced elsewhere too owing to the close similarity of both the letters in Oriya is obvious. This being established, परएण is easily corrected to पहिएण, This em. is mine. 54 UG न्यस्य; IO दस्य; A न्दस्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy